सुत्तन्तपिटके
खुद्दकनिकायो
पटिसम्भिदामग्गो
3. पन्न्यवग्गो
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
सङ्खारेसु जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति विञ्ञाणे जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति चक्खुस्मिं जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता कतमं पञ्ञं पुरिपुरेति वेदनाय जरापरणे पटिनिस्सग्गनस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति सञ्ञाय जरापरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति सङ्खारेसु जरापरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति विञ्ञाणे जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता कतमं पञ्ञं परिपुरेति चक्खुस्मिं जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता कतमं पञ्ञं पुरिपुरेति वेदनाय जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता जवनपञ्ञं परिपुरेति सञ्ञाय जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता पवनपञ्ञं परिपुरेति सङ्खारेसु जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता पवनपञ्ञं परिपुरेति विञ्ञाणे जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता पवनपञ्ञं परिपुरेति चक्खुस्मिं जरामरणे अनिच्चानुपस्सना भाविता बहुलिकता पवनपञ्ञं पुरिपुरेति वेदनाय जरामरणे पटिनिस्सग्गनुपस्सना भाविता बहुलिकता असामन्तपञ्ञं परिपुरेति सञ्ञाय जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता आसामन्तपञ्ञं परिपुरेति सङ्खारेसु जरामरणे पटिनिस्सग्गानूपस्सना भाविता बहुलिकता आसामन्तपञ्ञं परिपुरेति विञ्ञाणे जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता आसामन्तपञ्ञं परिपुरेति चक्खुस्मिं जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलिकता कतमं पञ्ञं पुरिपुरेति इमा सत्त पञ्ञा भाविता बहुलिकता पण्डिच्चं परिपुरेन्ति, इमा अट्ठ पञ्ञा भाविता बहुलिकता पुथुपञ्ञं परिपुरेन्ति. इमा न व पञ्ञा भाविता बहुलिकता हासपञ्ञं परिपुरेन्ति.
जरामरणे अनिच्चानुपस्सना
भाविता बहुलिकता जवन पञ्ञं
परिपुरेति, अतितानागतपच्चुप्पन्ने जरामरणे
अनिच्चानुपस्सना भाविता बहुलिकता जवन
पञ्ञं परिपुरेति, - पे - तस्सिमा चतस्सो पटिसम्भिदायो
अधिगतो सच्छिकता फस्सिता फस्सित पञ्ञाय
[PTS Page 189] [\q 189/]
[3 Pages missing]
[BJT Page 160] [\x 160/]
"चत्तारो' मे भिक्खवे, धम्मा
भाविता बहुलिकता सोतापत्तिफलसच्छिकिरियाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
1योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
सोतापत्तिफलसच्छिकिरियाय संवत्तन्ति. चत्तारो
मे भिक्खवे, धम्मा भाविता बहुलिकता सकदागामिफलसच्छिकिरियाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
1योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
सकदागामिफल सच्छिकिरियाय संवत्तन्ति.
चत्तारो मे भिक्खवे, धम्मा
भाविता बहुलिकता अनागामिफलसच्छिकिरियाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
अनापत्तिफलसच्छिकिरियाय संवत्तन्ति. चत्तारो
मे भिक्खवे, धम्मा भाविता बहुलिकता अरहत्तफलसच्छिकिरियाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
1योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
अरहत्तफल 2सच्छिकिरियाय संवत्तन्ति.
"चत्तारो' मे भिक्खवे, धम्मा
भाविता बहुलिकता पञ्ञा पटिलाभाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
पञ्ञावुद्धिया 3संवत्तन्ति.
चत्तारो मे भिक्खवे, धम्मा
भाविता बहुलिकता पञ्ञावेपुल्लाय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
विपुलञ्ञताय संवत्तन्ति.
चत्तारो मे भिक्खवे, धम्मा भाविता बहुलिकता गम्हिरपञ्ञताय संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता असामन्तपञ्ञताय 4संवत्तन्ति. चत्तारो मे भिक्खवे, धम्मा भाविता बहुलिकता भुरिपञ्ञताय संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता पञ्ञाबाहल्लाय संवत्तन्ति.
"चत्तारो' मे भिक्खवे, धम्मा
भाविता बहुलिकता पञ्ञा सीघपञ्ञताय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
लहुपञ्ञताय संवत्तन्ति.
चत्तारो मे भिक्खवे, धम्मा
भाविता बहुलिकता हासपञ्ञताय
संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं
योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो
भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता
जवनपञ्ञताय संवत्तन्ति.
चत्तारो मे भिक्खवे, धम्मा भाविता बहुलिकता तिक्खपञ्ञताय संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं 1योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता पटिलाभाय संवत्तन्ति. चत्तारो मे भिक्खवे, धम्मा भाविता बहुलिकता पञ्ञावुद्धिया संवत्तन्ति. कतमे चत्तारो: सप्पुरिससंसेवो, सद्धम्मसमनं योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति, इमे खो भिक्खवे, चत्तारो धम्मा भाविता बहुलिकता निब्बेधिकपञ्ञताय संवत्तन्ति.
पञ्ञापटिलाभाय
संवत्तन्तीति कतमो पञ्ञापटिलाभो
चतुन्नं मग्गञाणानं चतुन्नं
फलञाणानं चतुन्नं पटिसम्भिदाञाणानं
छन्नं अभिञ्ञाणानं तेसत्ततिनं
ञाणं सत्तसत्ततिनं ञाणानं
लाभो पटिलाभो पत्ति सम्पत्ति फस्सना पच्छिकिरिया
उपसम्पदापञ्ञा पटिलाभाय
संवत्तन्तीति अयं पञ्ञापटिलाभो.
[PTS Page 190] [\q 190/]
पञ्ञावुद्धिया 3-
संवत्ततिति कतमा पञ्ञावुद्धि: सत्तन्नपञ्ञसेखानं
पुथुज्जनकल्याणकस्स च पञ्ञा वड्ढति,
अरहतो पञ्ञा वड्ढितवड्ढना,
पञ्ञावुद्धिया 3- संवत्तन्तीति
अयं पञ्ञावुद्धि 5-
पञ्ञावपुल्लय संवत्तन्तीति पञ्ञावेपुल्लं: सत्तन्नं सेक्खानं पुथुज्जनकल्याणकस्स च पञ्ञा वेपुल्लं गच्छति, अरहतो पञ्ञा वेपुल्लं गता, 6- पञ्ञा वेपुल्लाय संवत्तन्तीति इदं पञ्ञावेपुल्लं, 1. सद्धम्मस्सवनं - मछसं 2. अरहत्त मग्गफल - मछसं, 3. पञ्ञखुदधिया - मछसं, [PTS] पञ्ञाखुड्ढिया - स्या, 4. अस्सा मन्तपञ्ञसाय - स्या [PTS] 5. पञ्ञाखुद्धि मछसं, [PTS] पञ्ञाखुड्ढि - स्या, 6. वेपुल्लगता - मछसं, वेपुल्लता स्या, वेपुल्लगता वेपुल्लता [PTS, a] सोतापत्ति संयुत्त
पिटुव 162
महापञ्ञताय संवत्तन्तीति कतमा महापञ्ञा, महन्ते अत्थे परिगण्हातीति 1महापञ्ञा, महन्ते धम्मे परिगण्हातीति महापञ्ञा, महन्ति 2- निरुत्तियो परिगण्हातीति महापञ्ञा, महन्तानि पटिभानानि परिगण्हातिति महापञ्ञा, महन्ते सिलक्खन्धे परिगण्हातीति महा पञ्ञा, महन्ते समाधिक्खन्धे परिगण्हातीति महापञ्ञताय महन्ते पञ्ञाक्खधे परिगण्हातिति महापञ्ञा महन्ते विमुत्तिक्खन्धे परिगण्हातीति महापञ्ञा, महन्ति विमुत्तिञाणदस्सनक्खन्धे परिगण्हातीति महापञ्ञा, महन्तानि ठानाट्ठानाति परिगण्हमहाति महा पञ्ञा, महन्ते 2विहारसमापत्तियो परिगण्हातीति महापञ्ञा, महन्तानि अरियसच्चनि परिगण्हातीति महापञ्ञा, महन्ते सतिपट्ठाने परिगण्हातीति महापञ्ञा, महन्ते सम्मप्पधाने परिगन्हातिति महापञ्ञा, महन्ते इद्धिपादे परिगण्हातीति महापञ्ञा, महन्तानि इन्दियानि परिगण्हानिति महापञ्ञा, महन्तानि बलानि परिगण्हातिति महापञ्ञा, महन्ते बोज्झङ्गे परिगण्हातीति महापञ्ञा, महन्तं अरियमग्गं परिगण्हातीति महापञ्ञा, महन्तानि सामञ्ञफलानि परिगण्हातीति महापञ्ञा, महन्तीति 2अभिञ्ञायो परिगण्हातीति महापञ्ञा, महन्तं परमत्थं [PTS Page 191] [\q 191/] निब्बानं परिगण्हातीति महापञ्ञा, महापञ्ञताय संवत्तन्तीति अयं महापञ्ञा.
पुथुपञ्ञताय saüvattantãti'ti कतमा पुथुपञ्ञा: पुथु नानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाधातुसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाआयतनेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनाना पटिच्चसमुप्पादेसु ञाणं पवत्तिति पुथुपञ्ञा, पुथुनानानसुञ्ञत मनुपलब्भेसु 3- ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअत्थेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाधम्मेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानानिरुत्तिसु ञाण ञाणं पवत्तिति पुथुपञ्ञा, पुथुनानापटिभानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानसिलक्खन्धेसु ञाणं पवत्ततीति पुथुञ्ञा, पुथुनानासमाधिक्खन्धेसु ञाणं पवत्तितिति पुथुपञ्ञा, पुथुनानापञ्ञाक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविमुत्तिक्खन्धेसुञाणं पवत्ततीति पुथुपपञ्ञा, पुथुनानाविमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्तितित पुथुपञ्ञा, पुथुनानाठानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविहारसमापत्तिसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअरियसच्चेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनाना सतिपट्ठानेसु ञाणं पवत्ततीति पुथुपपञ्ञा, पुथुनानासम्मप्पधानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइद्धिपादेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइन्द्रियेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाबलेसु ञाणं पवत्ततित पुथुपञ्ञा, पुथुनानाबोज्झङ्गेसु ञाणं वत्ततिति पुथुपञ्ञा, पुथुनानाअरियमग्गेसु ञाणं पवत्ततीति पुथुपञ्ञा
1. परिग्गणहाति मछसं,
स्या, [PTS] 2. महन्ता - मछसं, स्या - [PTS
3.] सुञ्ञतमुपलब्भेसु - स्या. 4. पुथुज्जनसाधारणे
- मछसं, स्या, [PTS] 5. समतिक्कम्म - तायि, [PTS]
[BJT Page 164] [\x 164/]
विपुलपञ्ञताय संवत्तन्तीति
katamà vipulapa¤¤à, [PTS Page 192] [\q 192/]
विपुले अत्थे परिगण्हातीति विपुलपञ्ञा,
विपुले धम्मे परिगण्हातीति विपुलपञ्ञा,
विपुला निरुत्तियो परिगण्हातीति विपुलपञ्ञा,
विपुलानि पटिभानानि परिगण्हातिति
विपुलपञ्ञा, विपुले सिलक्खन्धे परिगण्हातीति
विपुलपञ्ञा, विपुले समाधिक्खन्धे परिगण्हातीति
विपुलपञ्ञता विपुले पञ्ञाक्खधे
परिगण्हातिति विपुलपञ्ञा विपुले विमुत्तिक्खन्धे
परिगण्हातीति विपुलपञ्ञा, विपुले
विमुत्तिञाणदस्सनक्खन्धे परिगण्हातीति
विपुलपञ्ञा, विपुलानि ठानाठातानि
1- परिगण्हाति विपुलपञ्ञा, विपुला
विहारसमापत्तियो परिगण्हातीति विपुलपञ्ञा,
विपुलानि अरियसच्चनि परिगण्हातीति विपुलपञ्ञा,
विपुले सतिपट्ठाने परिगण्हातीति
विपुलपञ्ञा, विपुले सम्मप्पधाने परिगन्हातिति
विपुलपञ्ञा, विपुले इद्धिपादे परिगण्हातीति
विपुलपञ्ञा, विपुलानि इन्दियानि परिगण्हानिति
विपुलपञ्ञा, विपुलानि बलानि परिगण्हातिति
विपुलपञ्ञा, विपुले बोज्झङ्गे परिगण्हातीति
विपुलपञ्ञा, विपुले अरियमग्गं परिगण्हातीति
विपुलपञ्ञा, विपुलानि सामञ्ञफलानि
परिगण्हातीति विपुलपञ्ञा, विपुला
अभिञ्ञायो परिगण्हातीति विपुलपञ्ञा,
विपुलं परमत्थं निब्बानं परिगण्हातीति
विपुलपञ्ञा,
विपुलपञ्ञताय संवत्तन्तीति
अयं विपुलपञ्ञा.
गम्भिरपञ्ञताय saüvattantãti'ti कतमा गम्भीरपञ्ञा: गम्भरेसू खन्धेसु ञाणं पवत्ततीति ञाणं पवत्तितीति गम्भीरपञ्ञा, गम्भिरेसु आयतनेसु ञानं पवत्तितित गम्भिरेसु सुञ्ञतमनुपलब्भेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गाम्भिरेसु आयनेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु धममेसु ञाणं पवत्तिति गम्भीरपञ्ञा, गम्भिरासु निरुत्तिसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु समाधिक्खनधेसु ञाणं पवत्तिति गम्भीरपञ्ञा, [PTS Page 193] [\q 193/] gambhiresu पञ्ञक्खन्धेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, पवत्तिति गम्भीरपञ्ञा. गम्भिरेसु ठानाठानेसु 2ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरासु विहारसमापत्तिसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु अरियसच्चेसु ञाणं पवत्ततीति गम्भर पञ्ञा, गम्भिरेसु सतिपट्ठानेसु ञाणं पवत्ततीति गम्भरपञ्ञा, गम्भिरेसु सम्मप्पधानेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, पगम्भिरेसुइधिपादेसु ञाणं पवत्तितिति गम्भिरेसु पञ्ञा, गमरेसु इन्द्रियेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु बलेसु ञाणं पवत्ततित गम्भीरपञ्ञा, गम्भिरेसु बोज्झङ्गेसु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरेसु अरियमग्गेसु ञाणं पवत्ततीति गम्भीरपञ्ञा गम्भिरेसु सामञ्ञफलेसु ञाणं पवत्तितिति गम्भिरपञ्ञ, गम्भिरासु अभिञ्ञासु ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भिरे परमत्थे निब्बाने ञाणं पवत्ततीति गम्भीरपञ्ञा, गम्भीरपञ्ञातातय संवत्तन्तीति अयं गम्भीरपञ्ञा.
1. ठानट्ठानि
- मछसं, स्या, [PTS]
2. ठाकट्ठानेसु
- मछसं, स्या, [PTS]
[BJT Page 166] [\x 166/]
असामन्तपञ्ञताय 1- संवत्तन्तीति: कतमा असामन्तपञ्ञा: यस्स पुग्गलस्स अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, धम्मववत्थानतो धम्मपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, पटिभानववत्थनतो पटिभान पटिपसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, तस्स अत्थे च धम्मे निरुत्तिया च पटिभाने च न अञ्ञे कोचि सक्कोति अभिसम्भ वितुंअनभिसम्भवनियो च सो अञ्ञेहिति असामन्तपञ्ञो.
पुथुज्जनकल्याणकस्स पञ्ञा अट्ठमकस्स पञ्ञा अट्ठमकस्स पञ्ञाय दुरे विदुरे न सुविदुरेन सन्तिके न सामन्ता, पुथुज्जनकल्याणकं उपादाय अट्ठमको असामन्तपञ्ञो. अट्ठमकस्स पञ्ञा सोतापन्नस्स पञ्ञाय दूरे vidure suvidure na [PTS Page 194] [\q 194/] santike na सामन्ता, अट्ठमकं उपादाय सोतापन्नो असामन्तपञ्ञो सोतापन्नस्स पञ्ञा सकदागामिस्सपञ्ञाय दूरे विदुरे न सन्तिके न सामन्ता सोतापन्नं उपदाय सकदागामि असामन्तपञ्ञो सकदागामिस्स पञ्ञा अनागामिस्स पञ्ञाय दुरे विदुरे सुविदुर न सन्तिके न सामन्ता, सकदागामिं उपादाय अनागामिं असामन्तपञ्ञो अनागामिस्स पञ्ञा अरहतो पञ्ञाय दुरे. विदुरे सुविदुरे न सन्तिके न सामन्ता, अनागामिं उपादाय अरहा असामन्तपञ्ञो अरहतो पञ्ञा पच्चेकबुद्धस्स 2- पञ्ञाय दूरे विदुरे न सुविदुरे न सन्तिके न सामन्ता अरहं उपदाय पच्चकबुद्धो 3असामन्तपञ्ञो पच्चेकबुदधं च सदेवकं च लोकं उपादाय तथागतो अरहं सम्मासम्बुद्धो अग्गो असामन्तपञ्ञोय पञ्ञापभेदकुसले पहिन्नञ णो अधिगतपटिसम्भिदो 4वतुवेसारज्जप्पनेता धसबलदारि पुरिसासिहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनत्तञाणो अनत्ततेजो अनत्तयसो अड्ढो महद्धतो 5- धनवा नेता विनेता अनुनेता पञ्ञापेता निज्झापेता पेक्खेता पसादेता.
सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता,
असञ्जतस्स मग्गस्स सञ्जनेता 6अनक्खातस्स
मग्गस्स अक्खाता मग्गञ्ञु मग्गविदु मग्गकोविदो
मग्गानुगा 7- च पनस्स एतरहि सावका विहरन्ति
पच्छा समन्तागता.
3. अस्सामन्तपञ्ञताताय
- स्या [PTS]
1. त' इति मछसं पोत्थके नत्थि 2.
पच्चेकसम्बुद्धस्स - मछसं 3. पच्चेकबुदधो - मछसं,
स्या, [PTS] 4. अधिगतप्पटिसम्भिदो - मछसं,
5. महाधतो - पु 6. सञ्जातेता
- स्या 7. मग्गानुगामि - मछसं, [PTS]
[BJT Page 168] [\x 168/]
सो हि भगवा जानं जानाति, पस्सं चक्खुभुतो ञाणभुतो धम्मभुतो बुरह्मभुतो, वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामि तथागतो नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय. अतितं अनागतं पच्चुप्पन्नं 1- उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति. यं किञ्चि ञेय्यं 2- नाम अत्थि धम्मं 3जानितब्बं, अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको và attho uttano và attho [PTS Page 195] [\q 195/] gambhiro và attho बुळ्हो वा अत्थो पटिच्छन्नोवा अत्थो नेय्यो वा aattho नितो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो वा अत्थो. सब्बं तं अन्तो बुद्धञाणे परिवत्तति. सब्बं कायकम्मिं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं वचीकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं मनोकम्मं बुद्धसुस भगवतो ञाणानुपरिवत्ति
अतिते बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागते बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्ने बुद्धस्स भगवतो अप्पटिहतं ञानं, यावतक ञेय्यं तावककं ञाणं, यावतकं ञाणं तावकतं ञेय्यं, ञ्चेपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यं, ञेदय्यं अतिक्कमित्वा ञाण नप्पवत्तति. ञाणं अतिक्कमित्वा ञेय्यपथो4- नत्थि, अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. यथाद्विन्नं समुग्गपटलानं सम्मा फुस्सितान 5- हेट्ठमं समुग्गपटलं उपरिमं नातिवत्ति, उपरिमं समुग्गपटलं हेट्ठम नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो. एवमेव बुद्धस्स भगवतो ञेय्यं च ञाणं च अञ्ञमञ्ञपरियन्तट्ठंयिनो, यावतकं ञेय्यं ञाणं यावतकं ञाणं तावतकं ञेय्यं, ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यं, ञेय्यं अतिक्कमित्वा ञाणं नप्पवत्तिकं ञाणं, अतिक्कमित्वा ञेय्यपथो नत्थि, अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. सब्बधम्मेसु बुद्धस्स भगवतो ञाणं पवत्तति.
सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खनपटिबद्धा 6मनसिकारपटिबद्धा चित्तुप्पादटिबद्धा, सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसञ्च 7सत्तानं बुद्धो आसयं जानाति, अनुसयं जानाति, चरितं 8जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारपक्खे तिक्खिन्दुये मुदिन्द्रिये स्वंकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति. सचेवको लोको समारको सब्रह्मको सस्समणब्राह्मणि पजा सदेवमनुस्सा अन्तो बुद्धञाणे परिवत्तति. यथा ये केचि मच्छकच्छपा [PTS Page 196] [\q 196/] antamaso तिमितिमङ्गलं उपादाय अत्तो महासमुद्दे परिवत्तन्ति एवमेव सदेवको लोको समारको सब्रह्मको सस्समणाब्रह्माह्मणि पजा सदेवमनुस्सा अन्तो बुद्धञाणे परिवत्तति. या ये केचि पक्खी 9- अन्तमसो गरुळं वेनतेय्यं उपादाय अकाकासस्स पदेसे परिवत्तन्ति, एवमेव येपि ते सारिपुत्तस्मा पञ्ञाय, 10- तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति. बुद्धञाणं देवमनुस्सानं पञ्ञं एरित्वा अतिघंसित्वा तिट्ठति. येपि तेखत्तियपण्डिता ब्रह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता मञ्ञे 11- चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्ञहं अभिसङ्खरित्वा अभिसङ्किरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गुळहानि च पटिच्छन्तानि च, कथिता विस्सज्जिताव 12- ते पञ्हा भगवता.
1. अतितनागतापच्चुप्पन्नं
- स्या 2. तेय्यं - मछसं [PTS]
3. तं सब्बं - मछसं, सि
1, अत्थधम्मं - स्या, [PTS] 4. नेय्यपथो - मछसं,
स्या, [PTS] 5. फस्सितानं - स्या 6. आकङ्खप्पटिबद्धा
- मछसं 7. सब्बेसं - मछसं 8. चरियं - स्या
9. पक्खितो - मछसं 10. सारिपुत्त सत्ता पञ्ञावन्तो
- स्या [PTS] 11. ते भिन्दन्ता पञ्ञे - [PTS]
पञ्ञा- स्या
12. विसज्जिता च - मछसं.
[BJT Page 170] [\x 170/]
होन्ति निद्दिट्ठकारणा, उपक्खित्तका च ते भगवतो सम्पज्जन्ति. अथ खो भगवा 1तत्थ अतिरोचति यदिदं पञ्ञयाति अग्गो असामन्तपञ्ञा असामन्तपञ्ञताय संवत्तन्ततिति अयं असामन्तपञ्ञा.
भुरिपञ्ञताय संवत्तन्तीति
कतमा भुरिपञ्ञा: रागं अभिभुय्यतिति
भुरिपञ्ञा, अभिभवितानि भुरिपञ्ञा,
दोसं अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि
भुरिपञ्ञा, मोहं अभिभुय्यतिति भुरिबञ्ञा,
अभिभवितानि भुरिपञ्ञा, कोधं अभिभुय्यतिति
bhuripa¤¤à, abhibhavitàni [PTS Page 197] [\q
197/]
भुरिपञ्ञा, उपनाहं
अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि भुरिपञ्ञा,
मक्खं अभिभुय्यतिति भुरिबञ्ञा, अभिभवितानि
भुरिपञ्ञा, पळासं भुरिपञ्ञताय
संवत्तन्तीति कतमा भुरिपञ्ञा:
इस्सं अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि
भुरिपञ्ञा, मच्छरियं अभिभुय्यतिति भुरिपञ्ञा,
अभिभवितानि भुरिपञ्ञा, मायं
अभिभुय्यतिति भुरिबञ्ञा, अभिभवितानि भुरिपञ्ञा,
साठेय्यं अभिभुय्यतिति भुरिपञ्ञा,
अभिभवितानि भुरिपञ्ञा, थम्हं अभिभुय्यतिति
भुरिपञ्ञा, अभिभवितानि भुरिपञ्ञा,
सारम्भं अभिभुय्यतिति भुरिबञ्ञा, अभिभवितानि
भुरिपञ्ञा, मानं अभिभुय्यतिति भुरिपञ्ञा,
अभिभवितानि भुरिपञ्ञा, अतिमानं
अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि भुरिपञ्ञा,
मदं अभिभुय्यतिति भुरिबञ्ञा, अभिभवितानि
भुरिपञ्ञा, पमादं भुरिपञ्ञताय
संवत्तन्तीति कतमा भुरिपञ्ञा:
सब्बे किलेसे अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि
भुरिपञ्ञा, सब्बे दुच्चरिते अभिभुय्यतिति भुरिबञ्ञा,
अभिभवितानि भुरिपञ्ञा, सब्बे अभिसङ्खारे
अभिभुय्यतिति भुरिपञ्ञा, अभिभवितानि भुरिपञ्ञा,
सब्बे भवगामिकम्मे अभिभुय्यतिति भुरिपञ्ञा,
अभिभवितानि भुरिपञ्ञा,
रागो अरि, तं अरिं मद्दन पञ्ञाति 2- भुरिपञ्ञा, दोसो अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, मोहो अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, कोधो अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, उपनाहो अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, मक्खो अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, पळासो अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, इस्सा अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, मच्छरियं अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, माया अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, साठेय्यं अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, थम्भो अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, सारम्भे अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, मानो अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, अतिमानो अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, मदो अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, पमादो अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, सबबे किलेसा अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, सबबे दुच्चरको अरि, तं अरिं मद्दन पञ्ञाति भुरिपञ्ञा, सब्बे अभिसङ्खारा अरि, तं अरिं मद्दनि पञ्ञाति भुरिपञ्ञा, सब्बे भवगामिकम्मा अरि, तं अरिं मद्दनि पञ्ञानि भुरिपञ्ञा, भुरि वुच्चति, पठवि, 3- ताय पठविसमाय वत्थताय विपुलाय पञ्ञाय समन्नागतोति भुरिपञ्ञा, अपि च पञ्ञा, य मेतं अधिववनं: भुरि मेधा परिनायिकाति भुरिपञ्ञा, भुरिपञ्ञताय संवत्तन्तीति अयं भुरिपञ्ञा.
पञ्ञाबाहुल्लाय संवत्तन्तीति कतमं पञ्ञाबाहुल्लं इधेकच्चो पञ्ञागरुको होति, पञ्ञाचरितो पञ्ञासयो पञ्ञधिमुत्तो पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो, विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनबहुलो 4-सम्पेक्खायनधम्मो विभूतविहारि तच्चरितो तग्गरुको तब्बहुलो तन्निन्नो तप्पोणो तप्पब्भारो 5- तदधिमुत्तो तदधिपतेय्यो, यथा गणगरुको वुच्चति गणबाहुलिकोऽति चिवरगरुको वुच्चति चिवरबाहुलिकोऽति पत्तगरुको वुच्चति पत्तबाहुलिकोऽति सेनासनगरुको वुच्चति सेनासनबाहुलिकोऽति, evameva idhekacco [PTS Page 198] [\q 198/] पञ्ञागरुको होति, पञ्ञाचरितो पञ्ञासयो पञ्ञधिमुत्तो पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो, विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनबहुलो सम्पेबहुलो विभूतविहारि तच्चरितो तग्गरुको तब्बहुलो तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, पञ्ञाबाहुल्लाय संवत्तनत्ति इदं पञ्ञाबाहुल्लं,
1. भगवाच - [PTS]
2. मद्दनिपञ्ञाति - मछसं,
3. पथवि - मछसं,
4. समेपक्खायतबहुलो - स्या,
5. तंपोणेंतंपब्भारो
- स्या, [PTS.]
[BJT Page 172] [\x 172/]
सिघपञ्ञताय संवत्तन्तीति कतमा सीघपञ्ञा, सिघं सिलानि परिपूरेतीति सिघपञ्ञा, सिघं सीघं इन्दुयसंवरं परिपूरेतीति सीघबञ्ञा, सीघं सीघं भोजने मत्तञ्ञुतं परिपूरेतीति सीघबञ्ञा, सिघं सीघं जागरियानुयोगं परिपूरेतीति सीघबञ्ञा, सिघसिघं सिलक्खन्धं परिपूरेतीति सिघपञ्ञा, सीघं सीघं विमुत्तिञाणदस्सणदस्सनक्खन्धं परिपूरेतीति सीगबञ्ञा, सीघं सीघं ठानाट्ठानानि पटिविज्झतिति सीघबञ्ञा, सिघसीघं विहारसमापत्तियोपरिपूरेतीति सीघपञ्ञा, सीघं सीघं अरियसच्चान पटिविज्झतिति सीघबञ्ञा, सीघं सीघं सतिपट्ठाने भावेतीति सिघञ्ञा, सिघं सीघं सम्मप्पधाने भवेतीती सीघबञ्ञा, सीघं सीघं इद्धिपादे भावेतीति सीघबञ्ञा, सीघं सीघं इद्धिपादे भावेतीति सीघपञ्ञा, सीघं सीघं इन्दुयानि भावेतीति सीघपञ्ञा, सीघ सीघं बलानि भावेतीति सिघपञ्ञा, सीघं सीघं बोज्झङ्गे भावेतीति सीघपञ्ञा, सीघं सीघं अरियमग्गं भावेतीति सीघपञ्ञा, सीघं सीघं सामञ्ञफलानि सच्छिकरोतिति सीघपञ्ञा, सिघपञ्ञाताय saüvattantãti'ti अयं सिघपञ्ञा.
लहुताय संवत्तन्तीति कतमा लहुपञ्ञा, लहुं लहुंसिलानि परिपूरेतीति लहुपञ्ञा, लहुं लहुं इन्दुयसंवरं परिपूरेतीति लहुपञ्ञा, लहुं [PTS Page 199] [\q 199/] लहुं भोजने मत्तञ्ञुतं परिपूरेतीति लहुपञ्ञा, लहुं लहुं जागरियानुयोगं परिपूरेतीति लहुपञ्ञा, लहुं लहुं सिलक्खन्धं परिपूरेतीति लहुपञ्ञा, लहुं लहुं विमुत्तिञाणदस्सणदस्सनक्खन्धं परिपूरेतीति लहुंञ्ञा, लहुं लहुं ठानाट्ठानानि पटिविज्झतिति लहुपञ्ञा, लहुं लहुं विहारसमापत्तियोपरिपूरेतीति लहुपञ्ञा, लहुं लहुं अरियसच्चान पटिविज्झतिति लहुपञ्ञा, लहुं लहुं सतिपट्ठाने भावेतीति लहुपञ्ञा, लहुं लहुं सम्मप्पधाने भवेतीती लहुपञ्ञा, लहुं लहुं इद्धिपादे भावेतीति लहुपञ्ञा, लहुं लहुं इद्धिपादे भावेतीति लहुपञ्ञा, लहुं लहुं इन्दुयानि भावेतीति लहुपञ्ञा, लहु लहुं बलानि भावेतीति लहुपञ्ञा, लहुं लहुं बोज्झङ्गे भावेतीति लहुपञ्ञा, लहुं लहं अरियमग्गं भावेतीति लहुपञ्ञा, लहुं लहुं सामञ्ञफलानि सच्छिकरोतिति लहुपञ्ञा, लहुपञ्ञाताय saüvattantãti'ti अयं लहुपञ्ञा.
[BJT Page 174] [\x 174/]
हासपञ्ञाताय
संवत्तन्तीति कतमा हासपञ्ञा,
इधेकच्चे हास्सबहुलो वेबहुलो तुट्ठिबहुलो पामोज्जबहुलो
सिलानि परिपूरेतीति हास्सबहुलो तुट्ठिबहुलो
पामोज्जबहुलो, इन्द्रिसंवरं परिपूरेतीति
हस्सपञ्ञा, हास्सबहुलो वेदबहुलो तुट्ठिबहुलो
पामोज्जबहुलो भोजने मत्तञ्ञुतं परिपूरेतीति
हासपञ्ञा, हासबहुलोवेदबहुलो तुट्ठिबहुलो
पामोज्जबहुलो जागरियानुयोगं परिपूरेतीति
हासपञ्ञा, हासबहुलो वेदबहुलो तुट्ठिबहुलो
पामोज्जबहुलो सिलानिक्खन्धज परिपूरेतीति
हास्सबहुलो तुट्ठिबहुलो पामोज्जबहुलो, समाधिक्खन्धं
परिपूरेतीति हस्सपञ्ञा, हास्सबहुलो
वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो भोजने पञ्ञाक्खझं
परिपूरेतीति हासपञ्ञा, हासबहुलोवेदबहुलो
तुट्ठिबहुलो पामोज्जबहुलो विमुत्तिक्खन्धं परिपूरेतीति
हासपञ्ञा, हासबहुलो वेदबहुलो तुट्ठिबहुलो
पामोज्जबहुलो विमुत्तिञाणदस्सणदस्सणदस्सक्खन्धं
परिपूरेतीति हास्सबहुलो तुट्ठिबहुलो
पामोज्जबहुलो, ठानाट्ठाना
पटिविज्झतिति हस्सपञ्ञा, हास्सबहुलो
वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो भोजने विहारसमापत्तियो
परिपूरेतीति हासपञ्ञा, हासबहुलोवेदबहुलो
तुट्ठिबहुलो पामोज्जबहुलो अरियसच्चानि पटिज्झतिति
परिपूरेतीति हासपञ्ञा, हासबहुलो
वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सतिपट्ठाने
भावेतित परिपूरेतीति हास्सबहुलोतुट्ठिबहुलो
पामोज्जबहुलो, सम्मप्पधाने भावेतीति हस्सपञ्ञा,
हास्सबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो
भोजने इन्द्रियानि भावेतीति हासपञ्ञा,
हासबहुलोवेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो
बोज्झङ्गे भावेतित परिपूरेतीति हासपञ्ञा,
हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो
[PTS Page 200] [\q 200/]
सतिपट्ठाने भावेतीति
अरियमग्गं भावेतीति सामञ्ञफलानि
सच्छिकरोतिति हस्सपञ्ञा, हास्सबहुलो वेदबहुलो
तुट्ठिबहुलो पामोज्जबहुलो अभिञ्ञायो
पटिविज्झतिति हासपञ्ञा, हासबहुलो
वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो परमत्थं
निब्बानं सच्छिकरोतिति हासपञ्ञा,
हासपञ्ञताय saüvattanti'ti अयं
हासपञ्ञा.
जवनपञ्ञताय संवत्तन्तीति
कतमा जवनपञ्ञा यं किञ्चि रूपं
अतिनानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा
वा ओलारिकं वा सुखुमं वा हिनं
वा पणितं वा यं दूरे सन्तिके वा
सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा,
दुक्खतो खिप्पं जवतीति जवनपञ्ञा,
अनत्ततो खिप्पं जवतीति जवनपञ्ञा,
या काचि वेदना अतिनानागतपच्चुप्पन्नं
अज्झत्तं वा बहिद्धा वा ओलारिकं
वा सुखुमं वा हिनं वा पणितं
वा यं दूरे सन्तिके वा सब्बं वेदना
अनिच्चतो खिप्पं जवतीति जवनपञ्ञा,
दुक्खतो खिप्पं जवतीति जवनपञ्ञा,
अनत्ततो खिप्पं जवतीति जवनपञ्ञा,
या काचि सञ्ञा अतिनानागतपच्चुप्पन्नं
अज्झत्तं वा बहिद्धा वा ओलारिकं
वा सुखुमं वा हिनं वा पणितं
वा यं दूरे सन्तिके वा सब्बं सञ्ञा
अनिच्चतो खिप्पं जवतीति जवनपञ्ञा,
दुक्खतो खिप्पं जवतीति जवनपञ्ञा,
अनत्ततो खिप्पं जवतीति जवनपञ्ञा,
ये केचि सङ्खारा अतिनानागतपच्चुप्पन्नं
अज्झत्तं वा बहिद्धा वा ओलारिकं
वा सुखुमं वा हिनं वा पणितं
वा यं दूरे सन्तिके वा सब्बं सङ्खाराअनिच्चतो
खिप्पं जवतीति जवनपञ्ञा, दुक्खतो
खिप्पं जवतीति जवनपञ्ञा, अनत्ततो
खिप्पं जवतीति जवनपञ्ञा, यं
किञ्चि विञ्ञाणं अतिनानागतपच्चुप्पन्नं
अज्झत्तं वा बहिद्धा वा ओलारिकं
वा सुखुमं वा हिनं वा पणितं
वा यं दुरे सन्तिके वा सब्बं विञ्ञाणंअनिच्चतो
खिप्पं जवतीति जवनपञ्ञा, दुक्खतो
खिप्पं जवतीति जवनपञ्ञा, अनत्ततो
खिप्पं जवतीति जवनपञ्ञा, चक्खुं
अतिनानागतपच्चुप्पन्नं अनिच्चतो खिप्पं जवतीति
जवनपञ्ञा, दुक्खतो खिप्पं जवतीति
जवनपञ्ञा, अनत्ततो खिप्पं जवतीति
जवनपञ्ञा, जरामरणं अतिनानागतपच्चुप्पन्नं
अनिच्चतो खिप्पं जवतीति जवनपञ्ञा,
दुक्खतो खिप्पं जवतीति जवनपञ्ञा,
अनत्ततो खिप्पं जवतीति जवनपञ्ञा,
रूपं अतीतानागतपच्चुप्पन्नं
अनिच्चं खयट्ठेन दुक्खं भयट्ठेन
अनत्ता असारकट्ठेनाति तुलयित्वा
तिरयित्वा विहावयित्वा विभूतं कत्वा
रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा,
वेदना अतीतानागतपच्चुप्पन्नं अनिच्चं
खयट्ठेन दुक्खंभयट्ठेन अनत्ता
असारकट्ठेनाति तुलयित्वा तिरयित्वा
विहावयित्वा विभूतं कत्वा वेदनिरोध
निब्बाने खिप्पं जवतीति जवनपञ्ञा,
सञ्ञा अतीतानागतपच्चुप्पन्नं
अनिच्चं खयट्ठेन दुक्खं भयट्ठेन
अनत्ता असारकट्ठेनाति तुलयित्वा
तिरयित्वा विहावयित्वा विभूतं कत्वा
वेदनानिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा,
सङ्खारे अतीतानागतपच्चुप्पन्नं
अनिच्चं खयट्ठेन दुक्खं भयट्ठेन
अनत्ता असारकट्ठेनाति तुलयित्वा
तिरयित्वा विहावयित्वा विभूतं कत्वा
सङ्खारा निरोध निब्बाने खिप्पं जवतीति
जवनपञ्ञा, विञ्ञाणं
अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन
दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति
तुलयित्वा तिरयित्वा विहावयित्वा विभूतं
कत्वा विञ्ञाणनिरोधे निब्बाने
खिप्पं जवतीति जवनपञ्ञा, चक्खुं
अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन
दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति
तुलयित्वा तिरयित्वा विहावयित्वा विभूतं
कत्वा चक्खुंनिरोध निब्बाने खिप्पं जवतीति
जवनपञ्ञा, रजामरणं अतीतानागतपच्चुप्पन्नं
अनिच्चं खयट्ठेन दुक्खं
भयट्ठेन अनत्ता असारकट्ठेनाति
तुलयित्वा तिरयित्वा विहावयित्वा विभूतं
कत्वा जरामरणनिरोधे 1- निब्बाने खिप्पं
जवतीति जवनपञ्ञा,
1. रजामरणं रूपनिरोधे
- स्या
[BJT Page 176] [\x 176/]
रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, वेदना अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वावेदनानरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, सञ्ञा अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा सञ्ञानिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, सङ्खारा अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा सङ्खारानिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, विञ्ञाणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा सञ्ञानिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, चक्खुं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा चक्खुंनरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा, जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खततं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुपयित्वा तिरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा,
तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: [PTS Page 201] [\q 201/] खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उपन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, उप्पन्नं विहिंसावितक्कं नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उपन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, रगं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उप्पन्नं दोसं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, उप्पन्नं नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, मोहं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उप्पन्नं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, कोधं नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, उप्पन्नं उपनाहं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उपन्नं मक्खं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, उप्पन्नं पळासा नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, उप्पन्नं इस्सं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा वच्छरियं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, मयं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उप्पन्नं साठेय्यं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, थम्भं नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, सारम्भं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा मानं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, अतिमानं नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, उप्पन्नं मदं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा उपन्नं पमादं नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, सब्बे किलेसे नाधिवासेति तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा: खिप्पं किलेसे छिन्दतिति तिक्खपञ्ञा, सब्बे दुच्चरिते नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा सब्बे अभिसङ्खारे नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खबञ्ञा, सब्बे भवगामि कम्मे नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञ्ञा एकस्मिं आसने चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि चतस्सो पटिसम्भिदायो छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा, तिक्खबञ्ञताय saüvattanti'ti अयं तिक्खपञ्ञा.
निब्बेधिकपञ्ञताय संवत्तन्तीति कतमा निब्बेखपञ्ञा: इधे कच्चो सब्बसङ्खारेसु उब्बेगबहुलो 1- होति उत्तसबहुलो उक्कण्डबहुलो 2- होति. अरतिबहुलो अनभिरतिबहुलो, बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं अप्पदालितपुब्बं लोभक्खन्धं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं अप्पदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं [PTS Page 202] [\q 202/] मोहक्खन्धं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं कोधं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं उपनाहं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मक्खं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं पळासं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं इस्सं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मच्छरियं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं मायं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं साठेय्यं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं थम्भं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं सारम्भं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मानं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं अतिमानं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं मदं तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मदं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं पमादं निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं सब्बे किलेसे तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं सब्बे दुच्चरिते निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं सब्बे अभिसङ्खारे निब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अप्पलितपुब्बं सब्बे भवगामि कम्मे तिब्बिज्झति पदालेतिति निब्बेधिकपञ्ञा, संवत्तन्तीति अयं निब्बेधिकपञ्ञा इमा सोळसपञ्ञायो, इमाहि सोळहि पञ्ञहि समन्नागतो पुग्गलो पटिसम्भिदप्पत्तो.
1. उब्बेधबहुलो -स्या
2. उक्कणठानबहुलो -
स्या, hoti'ti मछसं पोत्थके नत्थि
[BJT Page 178] [\x 178/]
द्वे पुग्गला पटिसम्भिदप्पत्ता:
eko pubbayogasampanno ekona pubbayogasampanno, so tena atireko hoti, adhiko
होति, विसेसो होति, तस्स ञाणं पभिज्जति. 1
द्वे पुग्गला पटिसम्भिदप्पत्ता:
dvepi pubbayogasampanno ekona bahussuto, eko na bahussuto yo bahussuto
सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं
पभिज्जति. -
द्वे पुग्गला पटिसम्भिदप्पत्ता: द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, एको देसना, बहुलो एको न देसना बहुलो. यो देसना बहुलो सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता: द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, द्वेपि देसनाबहुला. एको गरूपनिस्सितो, एको न गरूपनिस्सितो. यो गरूनिस्सितो सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं पभिज्जति. द्वे पुग्गला पटिसम्भिदप्पत्ता: द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता. एको विहारबहुलो, एकोन विहारबहुलो. यो विहारबहुलो सो सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता: द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, द्वेपि देसनाबहुला, द्वेपि गरूपनस्सिता, द्वेपि विहारबहुला, एको पच्चवेक्खणाबहुलो, [PTS Page 203] [\q 203/] eko na पच्चवेक्खणाबहुलो. यो पच्चवेक्खणाबहुलो सो सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता: द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, द्वेपि देसनाबहुला द्वेपि गरूपनिस्साता, द्वेपि विहारबहुला, द्वेपि पच्चवेक्खणबहुला. एको सेखपटिसम्भिदप्पत्तो, एको असेखपटिसम्भिदप्पत्तो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं पभिज्जति.
1. Pahijjhati - [PTS]
[BJT Page 180] [\x 180/]
द्वे पुग्गला पटिसम्भिदप्पत्ता:
द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, द्वेपि देसनाबहुला,
द्वेपि गरूपनस्सिता, द्वेपि विहारबहुला, द्वेपि
पच्चवेक्खणाबहुलो, द्वेपि असेखपटिसम्भिदप्पत्ता
एको सावकपरमिप्पत्तो, एको न सावकपारमिप्पत्ते.
यो सावकपारमिप्पत्तो. सो सो तेन अतिरेको होति, अधिको होति,
विसेसो होति, तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता:
द्वेपि पुब्बयोगसम्पन्नो द्वेपि बहुस्सुतो, द्वेपि देसनाबहुला
द्वेपि गरूपनिस्साता, द्वेपि विहारबहुला,
द्वेपि पच्चवेक्खणबहुला. द्वेपि असेखपटिसम्भिदप्पत्तो,
एको सावकपारमिप्पत्तो, एको पच्चेकसम्पुद्धो, यो पच्चेकसम्बुद्धो,
सो तेन अतिरेको होति, अधिको होति, विसेसो होति, तस्स ञाणं
पभिज्जति.
पच्चेकबुद्धञ्च सदेवकञ्च
लोकं उपादाय तथागतो अरहं सम्मासम्बुदेधा
अग्गोपटिसम्भिदप्पत्तो पञ्ञापेभेदकुसलो पभिन्नञाणो
अधिगतपटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारि
पुरिसासभो पुरिससिहो - पे - येपि ते खत्तियपण्डिता
ब्राह्मणपण्डिता गहपतिपण्डिता
समणपण्डिता निपुणा कतपरप्पवाद
वालवेधिरूपा वोभिन्दन्ता मञ्ञे
चरन्ति पञ्ञागतेन दिट्ठिगतानि,
ते पञ्हं अभिसक्खरित्वा अभिसङ्खरित्वा
तथागतं उपसङ्कमित्वा पुच्छतिति गुळहानि
[PTS Page 204] [\q 204/] ca pañicchannàti
च. कथिता विस्सज्जिता च ते पञ्हा भगवता
होन्ति निद्दिट्ठकारणा. उपक्खित्तका
च तेभगवतो सम्पज्जन्ति. अथ खो भगवा तत्थ अतिरोचति यदिदं
पञ्ञायाति अग्गो पटिसम्भिदप्पत्तोऽति.
Pa¤¤àkathà samattà. [PTS Page 205] [\q 205/]