[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 374] [\q 374/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 668] [\x 668/]

सुत्तन्तपिटके
संयुत्तनिकायो
चतुत्थोभागो
10. अब्याकत संयुत्तं
1. अब्याकतवग्गो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

10. 1. 1

खेमासुत्तं

2276. [PTS Page 374] [\q 374/] एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन खेमा भिक्खुनी कोसलेसु चारिकं चरमाना अन्तरा च सावत्थिं-1 अन्तरा च साकेतं तोरणवत्थुस्मिं वासं उपगता होति. अथ खो राजा पसेनदिकोसलो साकेता सावत्थिं गच्छन्तो अन्तरा च साकेतं अन्तरा च सावत्थिं तोरणवत्थुस्मिं एकरत्तिवासं उपगञ्जि. अथ खो राजा पसेनदिकोसलो अञ्ञतरं पुरिसं आमन्तेसि: एहि त्वं अम्भो पुरिस तोरणवत्थुस्मिं तथारूपं समणं वा ब्रह्मणं वा जान, यमहं अज्ज पयिरुपासेय्यन्ति.

एवं देवाति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा केवलकप्पं तोरणवत्थुं-2 अन्वाहिण्डन्तो-3 नाद्दस तथारूपं समणं वा ब्राह्मणं वा यं राजा पसेनदि कोसलो पयिरुपासेय्य अद्दसा खो सो पुरिसो खेमं भिक्खुनिं तोरणवत्थुस्मिं वासं उपगतं, दिस्वान येन पसेनदिकोसलो तेनुपसङ्कमि. उपसङ्कमित्वा राजानं पसेनदि. कोसलं एतदवोच: नत्थि खो देव, तोरणवत्थुस्मिं तथारूपो समणो वा ब्राह्मणो वा यं देवो पयिरुपासेय्य. अत्थि च खो देव, खेमा नाम भिक्खुनी तस्स भगवतो साविका अरहतो सम्मासम्बुद्धस्स, तस्सा खो पनय्याय एवं कल्याणो kittisaddo abbhuggato: [PTS Page 375] [\q 375/] "पण्डिता वियत्ता मेधाविनी बहुस्सुता चित्तकथा कल्याणपटिभाना" ति. तं देवो पयिरुपासतुति.

अथ खो राजा पसेनदिकोसलो येन खेमा भिक्खुनी तेनुपसङ्कमि. उपसङ्कमित्वा खेमं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा पसेनदिकोसलो खेमं भिक्खुनिं एतदवोच: किन्नु खो अय्ये होति तथागतो परम्मरणाति. अव्याकतं एतं महाराज भगवता: "होति तथागतो परम्मरणा" ति. किम्पनय्यो न होति तथागतो परम्मरणाति. एतम्पि खो महाराज अव्याकतं भगवता: "न होति तथागतो परम्मरणा" ति. किन्नु खो अय्ये, होति च न च होति तथागतो परम्मरणाति. अव्याकतं खो एतं महाराज भगवता: "होति च न च होति तथागतो परम्मरणा" ति. किम्पनय्ये, नेव होति न न होति तथागतो परम्मरणाति. एतम्पि खो महाराज अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ति.

1. सावत्थियं - सी 1, 2

2. वतथुस्मिं सी 2, 1,

3. आभिण्डन्तो - मछसं स्या.

[BJT Page 670] [\x 670/]

Kinnu kho ayye, hoti तथागतो परम्मरणाति इति पुट्ठा समाना अव्याकतं खो एतं महाराज भगवता: "होति तथागतो परम्मरणा" ति वदेसि, किम्पनय्ये न होति तथागतो परम्मरणाति इति पुट्ठा समाना एतम्पि खो महाराज अव्याकतं भगवता: "न होति तथागतो परम्मरणाति" वदेसि, किन्नु खो अय्ये, होति च न च होति तथागतो परम्मरणाति इति पुट्ठा समाना अव्याकतं खो एतं महाराज भगवता: "होति च न च होति तथागतो परम्मरणा" ति वदेसि, किम्पनय्ये नेव होति न न होति तथागतो परम्मरणाति इति पुट्ठा समाना एतम्पि खो महाराज अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ti vadesi. Ko nu [PTS Page 376] [\q 376/] kho ayye, hetu ko paccayo yena taü-1. Avyàkataü bhagavatàti.

तेन हि महाराज तञ्ञेवेत्थ पटिपुच्छिस्सामि, -2. यथा ते खमेय्य, तथा नं व्याकरेय्यासि.

तं किम्मञ्ञसि महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालिकं-3. गणेतुं: "एत्तका वालिका इति वा एत्तकानि-4 वालिकासतानि इति वा एत्तकानि वालिकासतसहस्सानि इति वा" ति. नो हेतं अय्ये. अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं मिणितुं: "एत्तकानि उदकाळ्हकानीति-5 वा एत्तकानि उदकाळ्हक सतानीति वा एन्तकानि उदकाळ्हक सहस्सानीति वा एत्तकानि उदकाळ्हक सतसहस्सानीति वा" ति. नोहेतं अय्ये. तं किस्स हेतु? महय्ये, -6. समुद्दो गम्भीरो अप्पमेय्यो अप्परियोगाहोति.

एवमेव खो महाराज, येन रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. रूपसङ्खय-7 विमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो अप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

-------------------------

1. येनेतं - सया. मछसं

2. परिपुच्छिस्सामि - सीमु

3. वालुकं - मछसं

4. एत्तिकानि - सी, 1, 2.

5. उदकाळ्हानि वा - सी 1, 2,

6. महेय्या - स्या, सी 2.

7. सङ्खया - स्या. सङ्खाय - मछसं.

[BJT Page 672] [\x 672/]

[PTS Page 377] [\q 377/]

याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं वेदनं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. वेदनासङ्खय विमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

याय सञ्ञाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. सञ्ञासङ्खय विमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य, ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. सङ्खारसङ्खयविमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खयविमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेतीति.

अथ खो राजा पसेनदिकोसलो खेमाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना खेमं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो राजा पसेनदिकोसलो अपरेन समयेन येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा पसेनदिकोसलो भगवन्तं एतदवोच: किन्नु खो भन्ते होति तथागतो परम्मरणाति. [PTS Page 378] [\q 378/] अव्याकतं खो एतं महाराज मसया: "होति तथागतो परम्मरणाति. " किम्पन भन्ते न होति तथागतो परम्मरणाति. तम्पि खो महाराज अव्याकतं मया "न होति तथागतो परम्मरणा" ति. किन्नु खो अय्ये, होति च न च होति तथागतो परम्मरणोति. अव्याकतं खो एतं महाराज भगवता: "होति च न च होति तथागतो परम्मरणा" ति. किम्पनय्ये, नेव होति न न होति तथागतो परम्मरणाति. एतम्पि खो महाराज अव्याकतं भगवता: "नेव होत न न होति तथागतो परम्मरणा" ति.

[BJT Page 674] [\x 674/]

किन्नु खो भन्ते, होति तथागतो परम्मरणाति इति पुट्ठो समानो अव्याकतं खो एतं महाराज मया: "होति तथागतो परम्मरणा" ति वदेसि, किम्पन भन्ते नेव होति न होति तथागतो परम्मरणाति इति पुट्ठो समानो तम्पि खो महाराज अव्याकतं मया: "नेव होति न न होति तथागतो परम्मरणाति" वदेसि, को नु खो भन्ते, हेतु को पच्चयो येन तं अव्याकतं भगवताति.

तेन हि महाराज तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य, तथा नं व्याकरेय्यासि.

तं किम्मञ्ञसि महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालिकं गणेतुं: "एत्तका वालिका इति वा एत्तकानि वालिकासतसहस्सानीति वा" ति. नो हेतं अय्ये. अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं पमेतुं: "एत्तकानि उदकाळहकानीति वा एत्तकानि उदकाळ्हक सतानीति वा एन्तकानि उदकाळ्हक सहस्सानीति वा एत्तकानि उदकाळ्हक सतसहस्सानीति वा" ति. नोहेतं अय्ये. तं किस्स हेतु? महा भन्ते समुद्दो गम्भीरो अप्पमेय्यो अप्परियोगा होति.

एवमेव खो महाराज, येन रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं [PTS Page 379] [\q 379/] आयतिं अनुप्पादधम्मं. रूपसङ्खय विमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न भोति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, सा वेदना तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. वेदनासङ्खयविमुत्तो खो महाराजा तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न होति तथागतो परम्मरणातिपि न उपेति, होति च न च होति तथागतो परम्मरणातिपि न उपेति.

याय सञ्ञाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. रूपसङ्खय विमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न भोति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य, ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. सङ्खारसङ्खयविमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न भोति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेति.

येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खयविमुत्तो खो महाराज तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो. होति तथागतो परम्मरणातिपि न उपेति, न भोति तथागतो परम्मरणातिपि न उपेति. होति च न च होति तथागतो परम्मरणातिपि न उपेति. नेव होति न न होति तथागतो परम्मरणातिपि न उपेतीति.

[BJT Page 676] [\x 676/]

अच्छरियं भन्ते, अब्भुतं भन्ते, यत्र हि नाम सत्थु-1. चेव साविकाय च अत्थेन अत्थो व्यञ्जनेन व्यञ्जनं संसन्दिस्सति समेस्सति न विहायिस्सति-2. यदिदं अग्गपदस्मिं. एकमिदाहं भन्ते समयं खेमं भिक्खुनिं उपसङ्कमित्वा एकमत्थं आपुच्छिं. सा पि मे अय्या एतेहि पदेहि एतेहि व्यञ्जनेहि एतमत्थं व्याकासि सेय्यथापि भगवा. अच्छरियं भन्ते अब्भुतं भन्ते, यत्र हि नाम सत्थु चेव साविकाय च अत्थेन अत्थो व्यञ्जनेन व्यञ्जनं संसन्दिस्सति समेस्सति न विहायिस्सति यदिदं अग्गपदस्मिं. हन्द च दानि मयं भन्ते गच्छाम, बहुकिच्चा मयं बहुकरणीयाति. यस्सदानि त्वं महाराज कालं मञ्ञसीति. अथ खो राजा पसेनदि कोसलो भगवतो भासितं [PTS Page 380] [\q 380/] अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति.

10. 1. 2

अनुराधसुत्तं

2277. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन आयस्मा अनुराधो भगवतो अविदूरे अरञ्ञकुटिकायं विहरति. अथ खो सम्बहुला अञ्ञतित्थिया परिब्बाजका येनायस्मा अनुराधो तेनुपसङ्कमिंसु. उपसङ्कमित्वा आयस्मता अनुराधेन सद्धिं सम्मोदिंसु. सम्मोदनियं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं: यो सो आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो, तं तथागतो इमेसु चतुसु ठानेसु पञ्ञापयमानो पञ्ञापेति: "होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति वा" ति.

यो सो आवुसो तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो, तं तथागतो अञ्ञत्र इमेहि चतुहि ठानेहि पञ्ञापयमानो पञ्ञापेति: "होति तथागतो परम्मरणाति वा न होति तथागतो परम्मरणाति वा होति च न च होति तथागतो मरम्मरणाति वा नेव होति न न होति तथागतो परम्मरणाति वा" ति. एवं वुत्ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं: यो-3. चायं भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अव्यत्तोति. अथ ते अञ्ञतित्थिया परिब्बाजनका आयस्मन्तं अनुराधं नव वादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु.

1. सत्थुनो - सी, 1, सीमु.

2. विरोधयिस्सति - मछसं

3. सो - स्या.

[BJT Page 678] [\x 678/]

[PTS Page 381] [\q 381/] atha kho आयस्मतो अनुराधस्स अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि: सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं. कथं व्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं व्याकरेय्यं. न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्याति. अथ खो आयस्मा अनुराधो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अनुराधो भगवन्तं एतदवोच:

इधाहं भन्ते, भगवतो अविदूरे अरञ्ञकुटिकायं विहरामि, अथ खो भन्ते सम्बहुला अञ्ञतित्थिया परिब्बाजका येनाहं तेनुपसङ्कमिंसु. उपसङ्कमित्वा मम सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो भन्ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं: यो सो आवुसो अनुराध तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो तं तथागतो इमेसु चतुसु ठानेसु पञ्ञापयमानो पञ्ञापेति: "होति तथागतो परम्मरणाति वा न होति तथागतो परम्मरणाति वा नेव होति न न होति तथागतो परम्मरणाति वा" ति. एवं वुत्ताहं भन्ते ते अञ्ञतित्थिये परिब्बाजके एतदवोचुं: यो सो आवुसो तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपन्तो तं तथागतो अञ्ञतिरमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति: "होति तथागतो परम्मरणाति वा न होति तथागतो परम्मरणाति वा होति च न च होति तथागतो परम्मरणाति वा नेव होति न न होति तथागतो परम्मरणाति वा" ति.

एवं वुत्ते भन्ते ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं: यो चायं भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अव्यत्तोति. अथ खो मं भन्ते ते अञ्ञतित्थिया परिब्बाजका नववादेन च बालवादेन च अपसादेत्वा उट्ठासयना पक्कमिंसु. तस्स मय्हं भन्ते अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु [PTS Page 382] [\q 382/] परिब्बाजकेसु एतदहोसि: सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं, कथं व्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिकेखय्यं, धम्मस्स चानुधम्मं व्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्याति.

तं किम्मञ्ञसि अनुराध, रूपं निच्चं वा अनिच्चं वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लन्नु तं समनुपस्सितुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. नो हेतं भन्ते.

वेदना निच्चा वा अनिच्चा वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लन्नु तं समनुपस्सितुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. नो हेतं भन्ते.

सञ्ञा निच्चा वा अनिच्चा वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लन्नु तं समनुपस्सितुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. नो हेतं भन्ते.

सङ्खारा निच्चा वा अनिच्चा वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लन्नु तं समनुपस्सितुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. नो हेतं भन्ते.

विञ्ञाणं निच्चं वा अनिच्चं वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लन्नु तं समनुपस्सितुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ti. [PTS Page 384] [\q 384/] no hetaü bhante.

[BJT Page 680] [\x 680/]

तस्मातिह अनुराध, यं किञ्चिरूपं अतीतानागत पच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं: "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.

या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं वेदनं: "नेतं मम, नेसोऽहमस्मि, न मेसो अत्ता" ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं सञ्ञा: "नेतं मम, नेसोऽहमस्मि, न मेसो अत्ता" ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं सङ्खारा: "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं: "नेतं mama, neso'hamasmi, [PTS Page 383] [\q 383/] na meso अत्ता" ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.

एवं पस्सं अनुराध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति, निब्बिन्दं विरज्जति. विरागा विमुच्चति विमुत्तस्मिं विमुत्तमिति ञाणं होति. खीणा जाति. वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानाति.

तं किं मञ्ञसि अनुराध, रूपं तथागतोति समनुपस्ससीति? नो हेतं भन्ते. वेदनं तथागतोति समनुपस्ससीति? नो हेतं भन्ते, सञ्ञं तथागतोति समनुपस्ससीति? नोहेतं भन्ते, सङ्खारे तथागतोति समनुपस्ससीति? नो हेतं भन्ते, विञ्ञाणं तथागतोति समनुपस्ससीति? नो हेतं भन्ते, तं किं मञ्ञसि अनुराध, रूपस्मिं तथागतोति समनुपस्ससीति? नो हेतं भन्ते. अञ्ञत्र रूपा तथागतोति समनुपस्ससीति? नो हेतं भन्ते. वेदनाय तथागतोति समनुपस्ससीति? नो हेतं भन्ते, अञ्ञत्र वेदनाय तथागतोति समनुपस्ससीति? नो हेतं भन्ते. सञ्ञाय तथागतोति समनुपस्ससीति? नो हेतं भन्ते. अञ्ञत्र सञ्ञाय तथागतोति समनुपस्ससीति? नो हेतं भन्ते. सङ्खारेसु तथागतोति समनुपस्ससीति? नो हेतं भन्ते, अञ्ञत्र सङ्खारेहि तथागतोति समनुपस्ससीति? नो हेतं भन्ते. विञ्ञाणस्मिं तथागतोति समनुपस्ससीति? नो हेतं भन्ते, अञ्ञत्र विञ्ञाणा तथागतोति समनुपस्ससीति? नो हेतं भन्ते. तं किं मञ्ञसि अनुराध, रूपं तथागतोति समनुपस्ससीति? नो हेतं भन्ते. वेदनं तथागतोति समनुपस्ससीति? नो हेतं भन्ते. सञ्ञं-1. तथागतोति समनुपस्ससीति? नो हेतं भन्ते. सङ्खारे तथागतोति समनुपस्ससीति? नो हेतं भन्ते. विञ्ञाणं तथागतोति समनुपस्ससीति? नो हेतं भन्ते.

तं किं मञ्ञसि अनुराध, अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतोति समनुपस्ससीति? नो हेतं भन्ते. एत्थ ते अनुराध, दिट्ठेव धम्मे सच्चतो थेततो-2. तथागते अनुपलब्भियमाने-3. कल्लन्नु ते तं व्याकरणाय: 4.

"यो सो आवुसो तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो , तं तथागतो अञ्ञतिरमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति. होति तथागतो परम्मरणाति वा न होति तथागतो परम्मरणाति वा होति च न च होति तथागतो परम्मरणाति वा नेव होति न न होति तथागतो परम्मरणाति và"ti. ? नो हेतं भन्ते: साधु साधु-5. अनुराध, पुब्बे चाहं अनुराध, एतरहि च दुक्खञ्चेव पञ्ञापेमि दुक्खस्स च निरोधन्ति.

------------------------

1. वेदना, सञ्ञा - सी 1, 2.

2. सच्चतो वा - स्या

तथतो वा - स्या.

3. तथागतो अनुपलब्भियमानो - मछसं

अनुपलबभनीयसभावो - स्या.

लब्भनीयसभावो - स्या.

4. वेय्याकरणाय - स्या. मछसं

5. साधु, सीमु.

[BJT Page 682] [\x 682/]

10. 1. 3

उपगतसुत्तं

2278. एकं समयं आयस्मा सारिपुत्तो आयस्मा च महाकोट्ठितो बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठितो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठितो आयस्मन्तं सारिपुत्तं एतदवोच:

किन्नु खो आवुसो सारिपुत्त, होति, तथागतो परम्मरणाति? अव्याकतं खो एतं आवुसो, भगवता: "होति तथागतो परम्मरणा" ति. किं पनावुसो, न होति तथागतो परम्मरणाति? [PTS Page 385] [\q 385/] etampi kho आवुसो, अव्याकतं भगवता: "न होति तथागतो parammaraõà"ti. किन्नु खो आवुसो, होति च न च होति तथागतो परम्मरणाति? एतम्पि खो आवुसो, अव्याकतं भगवता: "होति च न च होति तथागतो परम्मरणा" ति. किं पनावुसो, नेव होति न न होति तथागतो परम्मरणाति? एतम्पि खो आवुसो, अव्याकतं भगवता: नेव होति न न होति तथागतो परम्मरणाति.

किन्नु खो आवुसो, होति तथागतो परम्मरणाति इति पुट्ठो समानो अव्याकतं खो आवुसो, एतं भगवता: "होति तथागतो परम्मरणा" ति वदेसि. किन्नु खो आवुसो सारिपुत्त, होति तथागतो परम्मरणाति? अव्याकतं खो एतं आवुसो, भगवता: "होति तथागतो परम्मरणा" ति. किं पनावुसो, नेव होति न न होति तथागतो परम्मरणाति इति पुट्ठो समानो एतम्पि खो आवुसो, अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ति वदेसि, को नु खो आवुसो, हेतु को पच्चयो येन तं अव्याकतं भगवताति.

होति तथागतो परम्मरणाति खो आवुसो, रूपगतमेतं, न होति तथागतो परम्मरणाति रूपगतमेतं, होति च न च होति तथागतो परम्मरणाति रूपगतमेतं, नेव होति न न होति तथागतो परम्मरणाति रूपगतमेतं. होति तथागतो परम्मरणाति खो आवुसो, वेदनागतमेतं, न होति तथागतो परम्मरणाति वेदनागतमेतं, होति च न च होति तथागतो परम्मरणाति वेदनागतमेतं, नेव होति न न होति तथागतो परम्मरणाति वेदनागतमेतं. होति तथागतो परम्मरणाति [BJT Page 684] [\x 684/]

खो आवुसो, सञ्ञागतमेतं, न होति तथागतो परम्मरणाति सञ्ञागतमेतं, होति च न च होति तथागतो परम्मरणाति सञ्ञागतमेतं, नेव होति न न होति तथागतो परम्मरणाति सञ्ञागतमेतं. होति तथागतो परम्मरणाति खो आवुसो, सङ्खारगतमेतं, [PTS Page 386] [\q 386/] na hoti तथागतो परम्मरणाति सङ्खारगतमेतं, होति च न च होति तथागतो परम्मरणाति सङ्खारगतमेतं, नेव होति न न होति तथागतो परम्मरणाति सङ्खारगतमेतं. होति तथागतो परम्मरणाति खो आवुसो, विञ्ञाणगतमेतं, न होति तथागतो परम्मरणाति विञ्ञाणगतमेतं, होति च न च होति तथागतो परम्मरणाति विञ्ञाणगतमेतं, नेव होति न न होति तथागतो परम्मरणाति विञ्ञाणगतमेतं.

अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

10. 1. 4

समुदयसुत्तं

2279. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महा कोट्ठितो बाराणसियं विहरन्ति इसिपतने मिगदाये, अथ खो आयस्मा महाकोट्ठितो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मा सारिपुत्तेन सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयास्मा महाकोट्ठितो आयस्मन्तं सारिपुत्तं एतदवोच:

को नु खो आवुसो, हेतु को पच्चयो येन तं अव्याकतं भगवताति.

रूपं खो आवुसो, अजानतो अपस्सतो यथाभूतं, रूपसमुदयं अजानतो अपस्सतो यथाभूतं, रूपनिरोधं अजानतो अपस्सतो यथाभूतं, रूपनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यताभूतं: होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

वेदनं अजानतो अपस्सतो यथाभूतं, वेदनासमुदयं अजानतो अपस्सतो यथाभूतं, वेदनानिरोधं अजानतो अपस्सतो यथाभूतं, वेदनानिरोधगामिनिं पटिपदं अजानतो अपस्सतो यताभूतं: होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सञ्ञं अजानतो अपस्सतो यथाभूतं, सञ्ञासमुदयं अजानतो अपस्सतो यथाभूतं, सञ्ञानिरोधं अजानतो अपस्सतो यथाभूतं, सञ्ञानिरोधगामिनिं पटिपदं अजानतो अपस्सतो यताभूतं: होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सङ्खारे अजानतो अपस्सतो यथाभूतं, सङ्खारसमुदयं अजानतो अपस्सतो यथाभूतं, सङ्खारनिरोधं अजानतो अपस्सतो यथाभूतं, सङ्खारनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यताभूतं: होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

विञ्ञाणं अजानतो अपस्सतो यथाभूतं, विञ्ञाणसमुदयं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यताभूतं: होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो [PTS Page 387] [\q 387/] परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

रूपञ्च खो आवुसो, जानतो पस्सतो यथाभूतं, रूपं समुदयं जानतो पस्सतो यथाभूतं, रूपनिरोधं जानतो पस्सतो यथाभूतं रूपनिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

वेदनं जानतो पस्सतो यथाभूतं, वेदना समुदयं जानतो पस्सतो यथाभूतं, वेदनानिरोधं जानतो पस्सतो यथाभूतं वेदनानिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

सञ्ञं जानतो पस्सतो यथाभूतं, सञ्ञं समुदयं जानतो पस्सतो यथाभूतं, सञ्ञं निरोधं जानतो पस्सतो यथाभूतं सञ्ञं निरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

सङ्खारे जानतो पस्सतो यथाभूतं, सङ्खारे समुदयं जानतो पस्सतो यथाभूतं, सङ्खारनिरोधं जानतो पस्सतो यथाभूतं सङ्खार निरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

विञ्ञाणं जानतो पस्सतो यथाभूतं, विञ्ञाणसमुदयं जानतो पस्सतो यथाभूतं, विञ्ञाणनिरोधं जानतो पस्सतो यथाभूतं विञ्ञाण निरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

[BJT Page 686] [\x 686/]

10. 1. 5

पेमसुत्तं

2280. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठितो बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठितो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठितो आयस्मन्तं सारिपुत्तं एतदवोच:

को नु खो आवुसो, हेतु को पच्चयो येन तं अव्याकतं भगवताति? रूपे खो आवुसो अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स: होति, तथागतो परम्मरणातिपिस्स, न होति तथागतो परम्मरणातिपिस्स होति, होति न च होति तथागतो परम्मरणातिपिस्स होति. नेव होति न न होति तथागतो परम्मरणातिपिस्स होति

वेदनाय अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स: होति तथागतो परम्मरणातिपिस्स न होति, तथागतो परम्मरणातिपिस्स होति, होति न च होति तथागतो परम्मरणातिपिस्स होति. नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सञ्ञाय अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स: होति तथागतो परम्मरणातिपिस्स न होति, तथागतो परम्मरणातिपिस्स होति, होति न च होति तथागतो परम्मरणातिपिस्स होति. नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सङ्खारेसु अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स: होति तथागतो परम्मरणातिपिस्स न होति, तथागतो परम्मरणातिपिस्स होति, होति न च होति तथागतो परम्मरणातिपिस्स hoti. [PTS Page 388] [\q 388/] neva hoti na na hoti tathàgato parammaraõàtipissa hoti.

रूपे च खो आवुसो विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

वेदनाय विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

सञ्ञाय विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

सङ्खारेसु विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

विञ्ञाणे च विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स होति तथागतो परम्मरणातिपिस्स न होति, होति च न च होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

10. 1. 6

आरामसुत्तं

2281. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महा कोट्ठितो बाराणसियं विहरन्ति इसिपतने मिगदाये, अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकोट्ठितो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता महाकोट्ठितेन सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठितं एतदवोच:

किन्नु खो आवुसो कोट्ठित, होति तथागतो परम्मरणाति? अव्याकतं खो एतं आवुसो, भगवता: "होति तथागतो परम्मरणा" ती. किं पनावुसो, नेव होति न न होति तथागतो परम्मरणाति इति पुट्ठो समानो एतम्पि खो आवुसो, अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ति वदेसि. को नु खो आवुसो, हेतु को पच्चयो येन तं अव्याकतं भगवताति.

[BJT Page 688] [\x 688/]

रूपारामस्स खो आवुसो, रूपरतस्स रूपसम्मुदितस्स रूप निरोधं अजानतो अपस्सतो यथाभूतं hoti [PTS Page 389] [\q 389/] तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

वेदनारामस्स खो आवुसो, वेदनारतस्स वेदनासम्मुदितस्स वेदना निरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सञ्ञारामस्स खो आवुसो, सञ्ञारतस्स सञ्ञासम्मुदितस्स सञ्ञा निरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

सङ्खारारामस्स खो आवुसो, सङ्खारारतस्स सङ्खारासम्मुदितस्स सङ्खारा निरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति. विञ्ञाणारामस्स खो आवुसो, विञ्ञाणरतस्स विञ्ञाणसम्मुदितस्स विञ्ञाण निरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, न होति तथागतो परम्मरणातिपिस्स होति, होति च न च होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

न रूपरामस्स खो आवुसो, न रूपरतस्स न रूपसम्मुदितस्स रूप निरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

न वेदनारामस्स खो आवुसो, न वेदनारतस्स न वेदनासम्मुदितस्स वेदना निरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

न सञ्ञारामस्स खो आवुसो, न सञ्ञारतस्स न सञ्ञासम्मुदितस्स सञ्ञा निरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति.

न सङ्खारामस्स खो आवुसो, न सङ्खारतस्स न सङ्खासम्मुदितस्स सङ्खारनिरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, न होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति. अयं खो आवुसो, हेतु अयं पच्चयो येन तं अव्याकतं भगवताति.

सिया पनावुसो, अञ्ञोपि परियायो येन तं अव्याकतं भगवताति? सिया आवुसो, भवारामस्स खो आवुसो, भवरतस्स भवसम्मुदितस्स भवनिरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

[PTS Page 390] [\q 390/] na भवारामस्स खो आवुसो, न भवरतस्स न भवसम्मुदितस्स भवनिरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति अयम्पि खो आवुसो, परियायो येन तं अव्याकतं भगवताति.

सिया पनावुसो, अञ्ञोपि परियायो येन तं अव्याकतं भगवताति? सिया आवुसो, उपादानारामस्स खो आवुसो, उपादानरतस्स उपादानसम्मुदितस्स उपादाननिरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

[BJT Page 690] [\x 690/]

न उपादानारामस्स खो आवुसो, न उपादानरतस्स न उपादानसम्मुदितस्स उपाधाननिरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स न होति अयम्पि खो आवुसो, परियायो येन तं अव्याकतं भगवताति.

सिया पनावुसो, अञ्ञोपि परियायो येन तं अव्याकतं भगवताति? सिया आवुसो, तण्हारामस्स खो आवुसो, तण्हारतस्स तण्हासम्मुदितस्स

तण्हानिरोधं अजानतो अपस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स होति, नेव होति न होति तथागतो परम्मरणातिपिस्स होति, नेव होति न न होति तथागतो परम्मरणातिपिस्स होति.

न तण्हारामस्स खो आवुसो, न तण्हारतस्स न तण्हासम्मुदितस्स तण्हानिरोधं जानतो पस्सतो यथाभूतं होति तथागतो परम्मरणातिपिस्स न होति, नेव होति न होति तथागतो परम्मरणातिपिस्स na hoti, [PTS Page 391] [\q 391/] neva hoti na na hoti तथागतो परम्मरणातिपिस्स न होति अयम्पि खो आवुसो, परियायो येन तं अव्याकतं भगवताति.

सिया पनावुसो, अञ्ञोपि परियायो येन तं अव्याकतं भगवताति? एत्थदानि आवुसो, सारिपुत्त, इतो उत्तरिं किं इच्छसि? तण्हासङ्खयविमुत्तस्स आवुसो, सारिपुत्त, भिक्खुनो वट्टं-1. नत्थि पञ्ञापनायाति.

10. 1. 7

आयतनसुत्तं

2282. अथ खो वच्छगोत्तो परिब्बाजको येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता महा मोग्गल्लानेन सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं महामोग्गल्लानं एतदवोच: किन्नु खो भो मोग्गल्लान, सस्सतो लोकोति? अव्याकतं खो एतं वच्छ-2. भगवता: "सस्सतो लोको" ति. किं पन भो मोग्गल्लान, असस्सतो लोकोति? एतम्पि खो वच्छ, अव्याकतं भगवता: "असस्सतो लोको" ति. किन्नु खो भो मोग्गल्लान, अन्तवा लोकोति? अव्याकतं खो एतं वच्छ भगवता: "अन्तवा लोको" ति. किं पन भो मोग्गल्लान, अनन्तवा लोकोति? एतम्पि खो वच्छ, अव्याकतं भगवता "अनन्तवा लोको" ति.

1. वन्तं - स्या.

वद्धं - सी 1, 2. [PTS]

2. वच्छगोत्त - सीमु.

[BJT Page 692] [\x 692/]

[PTS Page 392] [\q 392/] kinnu kho bho मोग्गल्लान, तं जीवं तं सरीरन्ति? अव्याकतं खो एतं वच्छ, भगवता: "तं जीवं तं सरीर" न्ति. किं पन भो मोग्गल्लान, अञ्ञं जीवं अञ्ञं सरीरन्ति? एतम्पि खो वच्छ, अव्याकतं भगवता: "अञ्ञं जीवं अञ्ञं सरीर" न्ति. किन्नु खो भो मोग्गल्लान, होति तथागतो परम्मरणाति? अव्याकतं खो एतं-1. वच्छ भगवता: "होति तथागतो परम्मरणा" ति. किं पन भो मोग्गल्लान, न होति तथागतो परम्मरणाति? एतम्पि खो वच्छ, अव्याकतं भगवता: "न होति तथागतो परम्मरणा" ति. किन्नु खो मोग्गल्लान, होति च न च होति तथागतो परम्मरणाति? अव्याकतं खो एतं वच्छ, भगवता: "होति च न च होति तथागतो परम्मरणा" ति. किं पन भो मोग्गल्लान, नेव होति न न होति तथागतो परम्मरणाति? एतम्पि खो वच्छ, अव्याकतं भगवता "नेव होति न न होति तथागतो परम्मरणा" ति.

को नु खो भो मोग्गल्लान, हेतु को पच्चयो येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति: "सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरनस्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" वा?

[PTS Page 393] [\q 393/] ko pana bho मोग्गल्लान, हेतु को पच्चयो येन समणस्स गोतमस्स एवं पुट्ठस्स न एवं व्याकरणं होति: "सस्सतो लोकोतिपि, असस्सतो लोकोतिपि, अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि, तं जीवं तं सरीरन्तिपि, अञ्ञं जीवं अञ्ञं सरीरन्तिपि, होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि" ति?

अञ्ञतित्थिया खो वच्छ, परिब्बाजका चक्खुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

सोतं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

घानं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

जिव्हं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

कायं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

मनं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति:

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" वा?

-------------------------

1. एतम्पि खो वच्छ, अव्याकतं - सीमु.

[BJT Page 694] [\x 694/]

तथागतो च खो वच्छ, अरहं सम्मासम्बुद्धो चक्खुं: "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति समनुपस्सति.

सोतं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

घानं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

जिव्हं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

कायं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

मनं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

तस्मा तथागतस्स एवं पुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि"

अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच: किन्नु खो भो गोतम, सस्सतो लोकोति? अव्याकतं खो एतं वच्छ, मया: "सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" ति.

को नु खो भो गोतम हेतु को पच्छयो येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति;

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" वा?

[PTS Page 394] [\q 394/] ko pana bho gotama, hetu ko paccayo yena bhoto gotamassa एवं पुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि"

अञ्ञतित्थिया खो वच्छ, परिब्बाजका चक्खुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

सोतं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

घानं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

जिव्हं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

कायं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

मनं "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति:

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" वा?

तथागतो च खो वच्छ, अरहं सम्मासम्बुद्धो चक्खुं: "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति समनुपस्सति.

सोतं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

घानं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

जिव्हं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

कायं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

मनं "नेतं मम, नेसोऽहमस्मि, न मे सो अत्ता" ति. समनुपस्सन्ति.

तस्मा तथागतस्स एवं पुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि"

[BJT Page 696] [\x 696/]

अच्छरियं भो गोतम, अब्भुतं भो गोतम, यत्र हि नाम सत्थुस्स च सावकस्स च अत्थेनत्थो व्यञ्जनेन व्यञ्जनं संसन्दिस्सति समेस्सति न विहायिस्सति यदिदं अग्गपदस्मिं. इदानाहं भो गोतम, समणं मोग्गल्लानं [PTS Page 395] [\q 395/] उपसङ्कमित्वा एतमत्थं आपुच्छिं, समणोपि मे मोग्गल्लानो एतेहि पदेहि एतेहि व्यञ्जनेहि एतमत्थं व्याकासि सेय्यथापि भवं गोतमो. अच्छरियं भो गोतम, अब्भुतं भो गोतम, यत्र हि नाम सत्थुस्स च सावकस्स च अत्थेनत्थो व्यञ्जनेन व्यञ्जनं संसन्दिस्सति समेस्सति न विहायिस्सति यदिदं अग्गपदस्मिन्ति.

10. 1. 8

खन्धसुत्तं

2283. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच: किन्नु खो भो गोतम, सस्सतो लोकोति? अव्याकतं खो एतं वच्छ मया:

"सस्सतो लोको" ति. किं पन भो गोतम, नेव होति न न होति तथागतो परम्मरणाति? एतम्पि खो वच्छ, अव्याकतं मया: "नेव होति न न होति तथागतो परम्मरणा" ति.

को नु खो भो गोतम हेतु को पच्चयो येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति;

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणातिपि" वा.

को पन भो गोतम, हेतु को पच्चयो येन भोतो गोतमस्स एवं पुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति होति तथागतो परम्मरणातिपि" ति

अञ्ञतित्थिया खो वच्छ, परिब्बाजका रपं:अत्तनो समनुपस्सन्ति,रपवन्तं वा अत्तानं,अत्तनि वा रपं,रपस्मिं वा अत्तानं,

वेदनं; अत्तनो समनुपस्सन्ति,वेदनावन्तं वा अत्तानं,अत्तनि वा वेदनं,वेदनस्मिं वा अत्तानं:

सञ्ञं:अत्तनो समनुपस्सन्ति,सञ्ञावन्तं वा अत्तानं,अत्तनि वा सञ्ञा,सञ्ञास्मिं वा अत्तानं,

सङ्खारं:अत्तनो समनुपस्सन्ति,सङ्खारवन्तं वा अत्तानं,अत्तनि वा सण्खारं, सङ्खारस्मिं वा अत्तानं,

विञ्ञाणं:अत्तनो समनुपस्सन्ति,विञ्ञाणवन्तंवा अत्तानं,अत्तनि वा विञ्ञाणं,विञ्ञाणस्मिं वा अत्तानं.

Tasmà a¤¤atitthiyànaü [PTS Page 396] [\q 396/] परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति:

अञ्ञतित्थिया खो वच्छ, परिब्बाजका चक्खुं: "एतं मम, एसोऽहमस्मि, एसो मे अत्ता" ति. समनुपस्सन्ति.

 

 

 

 

तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति:

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणाति" वा?

[BJT Page 698] [\x 698/] तथागतो च खो वच्छ, अरहं सम्मासम्बुद्धो न रपं अत्तनो समनुपस्सन्ति.न रूपवन्तं वा अत्तानं,न अत्तनि वा रूपं,न रूपस्मिं वा अत्तानं.

न वेदनं अत्तनो समनुपस्सन्ति.न वेदनावन्तं वा अत्तानं,न अत्तनि वा वेदनं,न वेदनस्मिं वा अत्तानं

 

 

 

तस्मा तथागतस्स एवं पुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि"

[BJT Page 698] [\x 698/]

तथागतो च खो वच्छ, अरहं सम्मासम्बुद्धो न रूपं अत्ततो समनुपस्सति. न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं अत्ततो समनुपस्सति. न वेदनावन्तं वा अत्तानं, न अत्तनि वा वेदनं, न वेदनास्मिं वा अत्तानं. न सञ्ञं अत्ततो समनुपस्सति, न सञ्ञावन्तं वा अत्तानं, न अत्तनि वा सञ्ञाणं, न सञ्ञाणस्मिं वा अत्तानं. न सङ्खारे अत्ततो समनुपस्सति. न सङ्खारेवन्तं वा अत्तानं, न अत्तनि वा सङ्खारे, न सङ्खारस्मिं वा अत्तानं. न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, क विञ्ञाणस्मिं वा अत्तानं. तस्मा तथागतस्स एवं फुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि" ति.

अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता महा मोग्गल्लानेन सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं महामोग्गल्लानं एतदवोच: किन्नु खो भो मोग्गल्लान, सस्सतो लोकोति. ? अव्याकतं खो एतं वच्छ, भगवता. "सस्सतो लोको" ति. किं पन भो मोग्गल्लान, नेव होति न न होति तथागतो परम्मरणाति? एतम्पि खो वच्छ, अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ति.

को नु खो भो मोग्गल्लान हेतु को पच्चयो येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं व्याकरणं होति;

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणातिपि" ति?

[PTS Page 397] [\q 397/] अञ्ञतित्थिया खो वच्छ, परिब्बाजका रूपं अत्ततो समनुपस्सति. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो समनुपस्सति. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनास्मिं वा अत्तानं. सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं, अत्तनि वा सञ्ञाणं, सञ्ञाणस्मिं वा अत्तानं. सङ्खारे अत्ततो समनुपस्सति. सङ्खारेवन्तं वा अत्तानं, अत्तनि वा सङ्खारे, सङ्खारस्मिं वा अत्तानं. विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. तस्मा तथागतस्स एवं फुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोति वा, असस्सतो लोकोति वा अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परम्मरणाति वा, न होति तथागतो परम्मरणाति वा, होति च न च होति तथागतो परम्मरणाति वा, नेव होति न न होति तथागतो परम्मरणातिपि" ति?

[BJT Page 700] [\x 700/]

तथागतो च खो वच्छ, अरहं सम्मासम्बुद्धो न रूपं अत्ततो समनुपस्सति. न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं अत्ततो समनुपस्सति. न वेदनावन्तं वा अत्तानं, न अत्तनि वा वेदनं, न वेदनास्मिं वा अत्तानं. न सञ्ञं अत्ततो समनुपस्सति, न सञ्ञावन्तं वा अत्तानं, न अत्तनि वा सञ्ञाणं, न सञ्ञाणस्मिं वा अत्तानं. न सङ्खारे अत्ततो समनुपस्सति. न सङ्खारेवन्तं वा अत्तानं, न अत्तनि वा सङ्खारे, न सङ्खारस्मिं वा अत्तानं. न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, क विञ्ञाणस्मिं वा अत्तानं. तस्मा तथागतस्स एवं फुट्ठस्स न एवं व्याकरणं होति:

"सस्सतो लोकोतिपि, असस्सतो लोकोतिपि अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि तं जीवं तं सरीरन्तिपि अञ्ञं जीवं अञ्ञं सरीरन्तिपि, न होति तथागतो परम्मरणातिपि, न होति तथागतो परम्मरणातिपि, होति च न च होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि, नेव होति न न होति तथागतो परम्मरणातिपि" ति.

अच्छरियं भो मोग्गल्लान, अब्भुतं भो मोग्गल्लान, यत्र हि नाम सत्थु च सावकस्स च अत्थेनत्थो व्यञ्जनेन व्याञ्जनं संसन्दिस्सति समेस्सति न विहायिस्सति यदिदं अग्गपदस्मिं इदानाहं भो मोग्गल्लान, समणं गोतमं उपसङ्कमित्वा एतमत्थं आपुच्छिं. समणोपि मे गोतमो एतेहि पदेहि एतेहि व्यञ्जनेहि एतमत्थं वयाकासि सेय्यथापि भवं मोग्गल्लानो. अच्छरियं भो मोग्गल्लान, अब्भुतं भो मोग्गल्लान, यत्र हि नाम सत्थु च सावकस्स च अत्थेनत्थो व्याञ्जनेन व्यञ्जनं संसन्दिस्सति समेस्सति न विभायिस्सति यदिदं अग्गपदस्मिन्ति.

10. 1. 9

कुतुहलसालासुत्तं

2284. [PTS Page 398] [\q 398/] atha kho vacchagotto परिब्बाजको येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच: पुरिमानि भो गोतम दिवसानि पुरिमतरानि सम्बहुलानं नानातित्थियं-1. समणब्राह्मणं परिब्बाजकानं कुतुहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तरा कथा उदपादि.

अयं खो पूरणो-2. कस्सपो सङ्घी चेव गणी च गणाचरियो च ञातो ययस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु-3. व्याकरोति: असु अमुत्र उप्पन्नो-4. असु अमुत्र उप्पन्नोति. यो-5. पिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति.

1. नानातित्थियानं समणब्राह्मणानं परिब्बाजिकानं - मछसं

अञ्ञतित्थियानं समणब्राह्मणानं परिब्बाजकानं - स्या.

2. पुराणो - सी 1, 2.

3. उप्पत्तीसु - मछसं स्या.

4. उप्पन्नो - मछसं स्या.

5. So - sã, 1, 2.

[BJT Page 702] [\x 702/]

अयम्पि खो मक्खलिगोसालो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो असु अमुत्र उप्पन्नोति. यो, पिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं [PTS Page 399] [\q 399/] kàlakataü uppattisu vyàkaroti: asu amutra uppanno, asu amutra uppannoti.

अयम्पि खो निगण्ठो नातपुत्तो-1 सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो असु अमुत्र उप्पन्नोति. Yo;pissa सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति.

अयम्पि खो सञ्जयो बेल्लट्ठिपुत्तो-3. सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो असु अमुत्र उप्पन्नोति. Yo"pissa सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पनिनोति.

अयम्पि खो सञ्जयो पकुधो कच्चायनो-3. सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो असु अमुत्र उप्पन्नोति. यो,पिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति.

अयम्पि खो अजितो केसकम्बलो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति. Yo"pissa सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति.

अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सि तित्थकरो साधुसम्मतो बहुजनस्स. सोऽपि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति. यो पिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तम्पि सावकं अब्भतीतं कालकतं उप्पत्तिसु व्याकरोति: असु अमुत्र उप्पन्नो, असु अमुत्र उप्पन्नोति. अपि च खो नं एवं व्याकरोति: "अच्छेच्छि तण्हं विवत्तयि-4. सञ्ञोजनं सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा" ति. तस्स मय्हं भो गोतम अहुदेव कङ्खा अहु विचिकिच्छा कथन्नाम-5. समणस्स गोतमस्स धम्मो अभिञ्ञेय्यो.

अलं हि ते वच्छ, कङ्खितुं अलं विचिकिच्छितु, कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना. स उपादानस्स खो' हं वच्छ उप्पत्तिं पञ्ञापेमि, नो अनुपादानस्स; सेय्यथापि वच्छ, अघि सौपादानो जलति, नो अनुपादानो: एवमेव खोऽहं वच्छ सौपादानस्स उप्पत्तिं पञ्ञापेमि, नो अनुपादानस्साति. यस्मिं पन भो गोतम समये अच्छि वातेन खित्तो दुरम्पि गच्छति, इमस्स-6 पन भवं गोतमो किं उपादानस्मिं पञ्ञापेतीति. यस्मिं वच्छ समये अच्चि वातेन खित्ता दुरम्पि गच्छति, तमहं वातुपादानं वदामि. -7. वातोहिस्स वच्छ तस्मिं समये उपादानं होतीति.

[PTS Page 400] [\q 400/] यस्मिञ्च पन भो गोतम, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुप्पन्नो-8. होति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेति? यस्मिं खो वच्छ समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुप्पन्नो होति, तमहं तण्हूपादानं वदामि. तण्हाहिस्स वच्छ तस्मिं समये उपादानं होतीति.

1. नाटपुत्तो - मछसं, स्या

2. बेलट्ठ - मछसं स्या.

3. पकुधो - [P. T. S.]

4. वावत्तयि - अञ्ञत्र

5. कथञ्हि - स्या. [P. T. S.]

6. इमिस्स - स्या.

7. पञ्ञापेमि - स्या. मछसं

8. अनुप्पन्नो - सी 1, 2.

9. तण्हा समङ्गिस्स - सी 1, 2.

[BJT Page 704] [\x 704/]

10. 1. 10

अत्थत्तसुत्तं

2285. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच: किन्नु खो भो गोतम, अत्थत्ताति. एवं वुत्ते भगवा तुण्हि अहोसि. किं पन भो गोतम, नत्थत्ताति. दुतियम्पि खो भगवा तुण्हि अहोसि. अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना पक्कामि. अथ खो आयस्मा आनन्दो अचिरपक्कन्ते वच्छगोत्ते परिब्बाजके भगवन्तं एतदवोच: किन्नु खो भन्ते भगवा वच्छगोत्तस्स परिब्बाजकस्स पञ्हं पुट्ठो न व्याकासीति.

अहञ्च आनन्द वच्छगोत्तस्स परिब्बाजकस्स अत्थत्ताति पुट्ठो समानो अत्थत्ताति व्याकरेय्यं, ये ते आनन्द समणब्राह्मणा सस्सतवादा, तेसमेतं लद्धि अभविस्स. अहञ्च आनन्द वच्छगोत्तस्स परिब्बाजकस्स नत्थत्ताति पुट्ठो समानो नत्थत्ताति व्याकरेय्यं. ये ते आनन्द [PTS Page 401] [\q 401/] समणब्राह्मणा उच्छेदवादा, तेसमेतं लद्धि अभविस्स. अहञ्च आनन्द, वच्छगोत्तस्स परिब्बाजकस्स अत्थत्ताति पुट्ठो समानो अत्थत्ताति व्याकरेय्यं, अपिनु मे तं आनन्द, अनुलोमं अभविस्स ञाणस्स उप्पादाय. सब्बे धम्मा-1. अनत्ताति नो हेतं भन्ते. अहञ्च आनन्द-2. वच्छगोत्तस्स परिब्बाजकस्स नत्थत्ताति पुट्ठो समानो नत्थत्ताति व्याकरेय्यं, सम्मूळ्हस्स आनन्द, वच्छगोत्तस्स परिब्बाजकस्स भिय्यो सम्मोहाय अभविस्स: अहु वा मे नून पुब्बे अत्ता, सो एतरहि नत्थीति.

10. 1. 11

सभियसुत्तं

2286. एकं समयं आयस्मा सभियो कच्चानो ञातिके विहरति गिञ्जकावसथे अथ खो वच्छगोत्तो परिब्बाजको येनायस्मा सभियो कच्चानो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सभियेन कच्चानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं सभियं कच्चानं एतदवोच:

1. उपादाय सब्बो धम्मो - सी 1, 2.

2. अहञ्चानन्द - सीमु, 1, 2.

[BJT Page 706] [\x 706/]

किन्नु खो भो कच्चान होति तथागतो परम्मरणाति. अव्याकतं खो एतं वच्छ, भगवता "होति तथागतो परम्मरणा" ति. किं पन भो कच्चान न होति तथागतो परम्मरणाति. एतम्पि को वच्छ अव्याकतं भगवता "न होति तथागतो परम्मरणा" ति. किन्नु खो भो कच्चान होति च न च होति तथागतो परम्मरणाति. अव्याकतं खो एतं वच्छ भगवता "होति च न च होति तथागतो परम्मरणा" ti. [PTS Page 402] [\q 402/] किं पन भो कच्चान नेव होति न न होति तथागतो परम्मरणाति एतम्पि खो वच्छ अव्याकतं भगवता "नेव होति न न होति तथागतो परम्मरणा" ति.

किन्नु खो भो कच्चान, होति तथागतो परम्मरणाति इति पुट्ठो समानो अव्याकतं खो एतं वच्छ भगवता "होति तथागतो परम्मरणा" ति वदेसि. किं पन भो कच्चान न होति तथागतो परम्मरणाति इति पुट्ठो समानो एतम्पि खो वच्छ अव्याकतं भगवता "न होति तथागतो परम्मरणा" ति वदेसि. किन्नु खो भो कच्चान, होति च न च होति तथागतो परम्मरणाति इति पुट्ठो समानो अव्याकतं खो एतं वच्छ भगवता "होति च न च होति तथागतो परम्मरणा" ति वदेसि. किं पन भो कच्चान, नेव होति न न होति तथागतो परम्मरणाति इति पुट्ठो समानो एतम्पि खो वच्छ अव्याकतं भगवता: "नेव होति न न होति तथागतो परम्मरणा" ति वदेसि. को नु खो भो कच्चान हेतु को पच्चयो येन तं अव्याकतं समणेन गोतमेनाति.

यो च आवुसो, -1. हेतु यो च पच्चयो पञ्ञापनाय: रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा, सो च हेतु सो च पच्चयो सब्बेन सब्बं सब्बथा सब्बं अपरिसेसं निरुजेझय्य, केन नं पञ्ञापयमानो पञ्ञापेय्य, "रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीति ना सञ्ञीति वा" ति.

1. वच्छ - मछसं

[BJT Page 708] [\x 708/]

कीवचिरं पब्बजितो' सि भो कच्चानाति न चिरं आवुसो, तीणि वस्सानीति. यस्सपस्स आवुसो, एतमेत्तकेन, एत्तकमेव तम्पस्स बहु को पन वादो एव-1. अभिक्कन्तेति.

अब्याकतवग्गो पठमो.

तत्रुद्दानं:

खेमा अनुराधोपगतं समुदय पेम आरामं,

आयतन खन्धं कुतुहलसाला अत्थत्तो सभियेन चाति.

[PTS Page 403] [\q 403/] abyàkatasaüyuttaü samattaü.

सळायतनवग्गे संयुत्त उद्दानं:

सलायतन वेदना मातुगामो जम्बुखादको

सामण्डो मोग्गल्लानो चित्तो गामणी सङ्खतं अब्याकतन्ति

दसबलसेलप्पभवा निब्बानमहासमुद्दपरियन्ता

अट्ठङ्ग मग्गसलिला जिनवचननदी चिरं वहतुति.

सलायतनवग्गो निट्ठितो.

1. एवं - स्या. मछसं.