Uttarimanussadhammdivaan

Tato uttari pana visesdhigama paisedhento uttari manussadhamm alamariyaadassanavisesoti ha.
Tattha alamariya tunti alamariyo, ariyabhvya samatthoti vutta hoti. adassanameva adassanaviseso. Alamariyo ca so adassanaviseso cti alamariyaadassanaviseso. adassananti dibbacakkhupi vipassanpi maggopi phalampi paccavekkhaaampi sabbautaampi vuccati. Appamatto samno adassana rdhetti (ma. ni. 1.311) hi ettha dibbacakkhu adassana nma. adassanya citta abhinharati abhininnmetti (d. ni. 1.235) ettha vipassana. Abhabb te adassanya anuttarya sambodhyti (a. ni. 4.196) ettha maggo. Ayamao uttari manussadhamm alamariyaadassanaviseso adhigato phsu vihroti (ma. ni. 1.328) ettha phala. aca pana me dassana udapdi, akupp me cetovimutti, ayamantim jti, natthi dni punabbhavoti (mahva. 16) ettha paccavekkhaaa. aca pana me dassana udapdi satthaklakato ro kmoti (ma. ni. 2.340) ettha sabbautaa. Idha pana lokuttaramaggo adhippeto. Tahi so bhagavato paisedheti.
Takkapariyhatanti imin cariya paibhati. Eva kirassa ahosi samaena gotamena cariye upasakamitv sukhuma dhammantara gahita nma natthi, takkapariyhata pana takketv eva bhavissati eva bhavissatti takkapariyhata dhamma desetti. Vmasnucaritanti imin cassa lokiyapaa anujnti. Samao gotamo paav, so ta pasakhta indavajirpama vmasa eva vaissati, eva vaissatti ito cito ca anucarpetv vmasya anucarita dhamma deseti. Sayapaibhnanti iminssa dhammesu paccakkhabhva paibhati. Eva hissa ahosi samaassa gotamassa sukhuma dhammantara vipassan v maggo v phala v paccavekkha v natthi, aya pana laddhapariso, rjna cakkavatti viya na cattro va parivrenti, suphusita panassa dantvaraa, muduk jivh, madhuro saro, anelaga vc, so ya yadevassa upahti, ta ta gahetv sayapaibhna kathento mahjana rajetti.
Yassa ca khvssa atthya dhammo desitoti yassa ca kho atthya assa dhammo desito. Seyyathida, rgapaightatthya asubhakammahna, dosappaightatthya mettbhvan, mohapaightatthya paca dhamm, vitakkpacchedya npnassati.
So niyyti takkarassa samm dukkhakkhayyti so dhammo yo ta yathdesita karoti, tassa takkarassa samm hetun nayena kraena vaadukkhakkhayya niyyti gacchati tamattha sdhetti dpeti Ida panesa na attano ajjhsayena vadati. Buddhnahi dhammo aniyynikoti evameva pavedeyya, na pana sakkoti vattu. Kasm? Uprambhabhay. Vesliyahi bah sotpanna-sakadgmi-angmi-upsak. Te eva vadeyyu sunakkhatta tva bhagavat desitadhammo aniyynikoti vadasi, yadi aya dhammo aniyyniko, imasmi nagare ime kasm ettak sotpann jt, ettak sakadgm, ettak angmti pubbe vuttanayena uprambha kareyyunti. So imin uprambhabhayena aniyynikoti vattu asakkonto ajjunena vissahakaa viya assa dhammo amogho niyyti, abbhantare panassa kici natthti vadati.
Assosi khoti vesliya brhmaakulasehikuldsu tattha tattha parisamajjhe eva bhsamnassa ta vacana sui, na pana paisedhesi. Kasm? Kruatya. Eva kirassa ahosi aya kuddho jhyamna veuvana viya pakkhittaloa uddhana viya ca kodhavasena paapayati, may paibhito pana mayipi ghta bandhissati, evamassa tathgate ca mayi cti dvsu janesu ghto atibhriyo bhavissatti kruatya na paisedhesi. Api cassa eva ahosi, buddhna avaakathana nma puacande dosropanasadisa, ko imassa katha gahissati? Sayameva khee pacchinne mukhe sukkhe oramissatti imin kraena na paisedhesi. Piaptapaikkantoti piaptapariyesanato apagato.
147. Kodhanoti cao pharuso. Moghapurisoti tucchapuriso. Yassa hi tasmi attabhve maggaphalna upanissayo natthi, ta buddh moghapurisoti vadanti. Upanissaye satipi tasmi khae magge v phale v asati moghapurisoti vadantiyeva. Imassa pana tasmi attabhve maggaphalna upanissayo samucchinnoyeva, tena ta moghapurisoti ha. Kodh ca panassa es vc bhsitti es ca panassa vc kodhena bhsit.
Kasm panesa bhagavato kuddhoti? Ayahi pubbe bhagavanta upasakamitv dibbacakkhuparikamma pucchi. Athassa bhagav kathesi. So dibbacakkhu nibbattetv loka vahetv devaloke olokento nandanavanacittalatvanaphrusakavanamissakavanesu dibbasampatti anubhavamne devaputte ca devadhtaro ca disv etesa evarpya attabhvasampattiy hitna kvamadhuro nu kho saddo bhavissatti sadda sotukmo hutv dasabala upasakamitv dibbasotadhtuparikamma pucchi. Bhagav panassa dibbasotadhtuy upanissayo natthti atv parikamma na kathesi. Na hi buddh upanissayavirahita tassa parikamma kathenti. So bhagavati ghta bandhitv cintesi aha samaa gotama pahama dibbacakkhuparikamma pucchi, so mayha ta sampajjatu v m v sampajjatti kathesi. Aha pana paccattapurisakrena ta nibbattetv dibbasotadhtuparikamma pucchi, ta me na kathesi. Addhssa eva hoti aya rjapabbajito dibbacakkhua nibbattetv dibbasotadhtua nibbattetv cetopariyaa nibbattetv savna khayaa nibbattetv may samasamo bhavissatti issmacchariyavasena mayha na kathetti. Bhiyyoso ghta bandhitv ksyni chaetv gihibhva patvpi na tuhbhto vicarati. Dasabala pana asat tucchena abbhcikkhanto vicarati. Tenha bhagav kodh ca panassa es vc bhsitti.
Vao heso, sriputtti, sriputta, tathgatena satasahassakappdhikni cattri asakhyeyyni pramiyo prentena etadatthameva vymo kato desandhammo me niyyniko bhavissatti. Tasm yo eva vadeyya, so vaayeva tathgatassa bhsati. Vao heso, sriputta, tathgatassa guo eso tathgatassa, na aguoti dasseti.
Ayampi hi nma sriputtti-din ki dasseti? Sunakkhattena paisiddhassa uttarimanussadhammassa attani atthita dasseti. Bhagav kira aya, sriputta, sunakkhatto moghapuriso natthi tathgatassa uttarimanussadhammoti vadati. Mayhaca sabbautaa nma atthi, iddhividhaa nma atthi, dibbasotadhtua nma atthi, cetopariyaa nma atthi, dasabalaa nma atthi, catuvesrajjaa nma atthi, ahasu parissu akampanaa nma atthi, catuyoniparicchedakaa nma atthi, pacagatiparicchedakaa nma atthi, sabbepi cete uttarimanussadhammyeva. Evarpesu uttarimanussadhammesu ekasspi vijnanasamattha dhammanvayamattampi nma etassa moghapurisassa na bhavissatti etamattha dassetu ayampi hi nma sriputtti-din nayena ima desana rabhi. Tattha anvetti anvayo, jnti anubujjhatti attho. Dhammassa anvayo dhammanvayo, ta ta sabbautadidhamma jnanapayeta adhivacana. Itipi so bhagavti-dhi evarpampi nma mayha sabbautaasakhta uttarimanussadhamma vijjamnameva atthti jnitu tassa moghapurisassa dhammanvayopi na bhavissatti dasseti. Iddhividhadsupi eva yojan veditabb.

Uttarimanussadhammdivaan nihit.